Skip to main content

Word for Word Index

amṛta-maṇi
la joya Kaustubha — Śrīmad-bhāgavatam 5.3.3
maṇi-gaṇa-aṁśukaiḥ
con diversas piedras preciosas refulgentes — Śrīmad-bhāgavatam 9.11.31-34
cintā-maṇi
la piedra de toque — CC Madhya-līlā 8.165
maṇi-su-darpaṇa
joyas resplandecientes — CC Madhya-līlā 21.127
dhana-ratna-maṇi
riquezas — CC Ādi-līlā 9.28
dhṛta-maṇi-gaṇam
por estar adornado con piedras preciosas — Śrīmad-bhāgavatam 10.8.30
mahendra-maṇi-dāma
un collar de gemas indranīlaCC Antya-līlā 16.74
gaura-maṇi
el Señor Śrī Caitanya Mahāprabhu. — CC Madhya-līlā 9.252
maṇi-gaṇa
joyas — CC Ādi-līlā 5.118
maṇi-gaṇāḥ
perlas — Bg. 7.7
maṇi-grīvaḥ
con Su cuello adornado con la joya Kaustubha — Śrīmad-bhāgavatam 4.30.5
tumi hao sparśa-maṇi
tú eres ciertamente una piedra de toque. — CC Madhya-līlā 24.277
harin-maṇi
de esmeraldas — CC Antya-līlā 1.165
harit-maṇi
como esmeraldas — Śrīmad-bhāgavatam 3.28.25
hariṭ-maṇi
de gemas indranīlaCC Antya-līlā 15.78
maṇi-hema-ketubhiḥ
con banderas hechas con perlas y oro — Śrīmad-bhāgavatam 8.15.20
kaustubha-maṇi
la joya kaustubha-maṇiCC Madhya-līlā 4.193
mahā-maṇi-kirīṭena
con un yelmo tachonado de piedras preciosas — Śrīmad-bhāgavatam 8.6.3-7
su-mṛṣṭa-maṇi-kuṇḍalaḥ
cuyos pendientes, hechos de perlas, estaban bien pulidos — Śrīmad-bhāgavatam 8.8.33
maṇi-kūṭaḥ
Maṇikūṭa — Śrīmad-bhāgavatam 5.20.3-4
marakata-maṇi-lakṣaiḥ
con incontables esmeraldas — CC Antya-līlā 1.167
mahendra-maṇi
de joyas llamadas mahendra-maṇiCC Antya-līlā 1.168
mahā-maṇi
joyas muy valiosas — Śrīmad-bhāgavatam 4.9.60
maṇi-mat
engastada con gemas — Śrīmad-bhāgavatam 3.15.41
maṇi-mayaiḥ
hechas de perlas — Śrīmad-bhāgavatam 8.15.16
maṇi-mayam
adornado con joyas — Śrīmad-bhāgavatam 1.15.14
maṇi
perlas — Śrīmad-bhāgavatam 2.9.11
rubíes — Śrīmad-bhāgavatam 3.15.44
de joyas — Śrīmad-bhāgavatam 3.21.52-54
de piedras preciosas — Śrīmad-bhāgavatam 3.23.13
como joyas — Śrīmad-bhāgavatam 3.23.50
piedras preciosas — Śrīmad-bhāgavatam 4.6.10
perlas — Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 10.12.4
con pequeñas joyas — Śrīmad-bhāgavatam 8.2.8
hechos de joyas — Śrīmad-bhāgavatam 10.5.11
la piedra de toque — CC Ādi-līlā 7.126
la piedra de toque — CC Madhya-līlā 6.171
las joyas — CC Madhya-līlā 21.93-94
maṇi-praveka
refulgencia radiante de las valiosas piedras — Śrīmad-bhāgavatam 3.8.6
joyas sumamente valiosas — Śrīmad-bhāgavatam 3.8.29