Skip to main content

Word for Word Index

mayi api
a mí también — Śrīmad-bhāgavatam 3.14.44-45
dāru-mayī
hecho de madera — Śrīmad-bhāgavatam 1.6.7
hecha de madera — Śrīmad-bhāgavatam 6.12.10
gatavati mayi
cuando haya ido — Śrīmad-bhāgavatam 4.28.18
gate mayi
tras Mi partida — Śrīmad-bhāgavatam 10.3.40
guṇa-mayī
compuesta de las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 8.12.40
formada por las tres modalidades de la naturaleza — Śrīmad-bhāgavatam 9.21.17
manaḥ-mayī
pensar en Él aunque sea por la fuerza — Śrīmad-bhāgavatam 10.12.39
mayi
a Mí — Bg. 3.30, Bg. 7.1, Bg. 8.7, Bg. 12.6-7, Bg. 13.8-12, Bg. 18.57, Bg. 18.68, Śrīmad-bhāgavatam 1.6.23, Śrīmad-bhāgavatam 10.10.42, CC Madhya-līlā 8.89, CC Madhya-līlā 11.29-30, CC Madhya-līlā 19.171
a mí — Śrīmad-bhāgavatam 1.5.24, Śrīmad-bhāgavatam 1.6.6, Śrīmad-bhāgavatam 1.6.28, Śrīmad-bhāgavatam 1.13.33, Śrīmad-bhāgavatam 2.9.28
en mí — Śrīmad-bhāgavatam 1.5.27
consagrada a Mí — Śrīmad-bhāgavatam 1.6.24
mientras yo viva — Śrīmad-bhāgavatam 1.17.9
a Mi — Śrīmad-bhāgavatam 3.3.15
de Mí — Śrīmad-bhāgavatam 3.4.30
en Mí — Śrīmad-bhāgavatam 3.9.31, Śrīmad-bhāgavatam 3.9.35, Śrīmad-bhāgavatam 3.9.43, Śrīmad-bhāgavatam 3.16.11, Śrīmad-bhāgavatam 3.21.24, Śrīmad-bhāgavatam 3.21.31, Śrīmad-bhāgavatam 3.25.44, Śrīmad-bhāgavatam 3.27.26, Śrīmad-bhāgavatam 4.8.82, Śrīmad-bhāgavatam 4.20.8, Śrīmad-bhāgavatam 6.4.43, Śrīmad-bhāgavatam 6.4.48, Śrīmad-bhāgavatam 6.9.48, Śrīmad-bhāgavatam 6.16.52, Śrīmad-bhāgavatam 7.10.23
a Mí — Śrīmad-bhāgavatam 3.9.42, Śrīmad-bhāgavatam 3.16.8, Śrīmad-bhāgavatam 3.16.31, Śrīmad-bhāgavatam 3.21.30, Śrīmad-bhāgavatam 3.24.38, Śrīmad-bhāgavatam 3.25.22, Śrīmad-bhāgavatam 3.25.27, Śrīmad-bhāgavatam 3.27.6, Śrīmad-bhāgavatam 3.27.21, Śrīmad-bhāgavatam 3.29.8, Śrīmad-bhāgavatam 3.29.33, Śrīmad-bhāgavatam 3.29.33, Śrīmad-bhāgavatam 3.29.33, Śrīmad-bhāgavatam 4.20.12, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 4.30.18, Śrīmad-bhāgavatam 5.5.3, Śrīmad-bhāgavatam 5.5.6, Śrīmad-bhāgavatam 5.5.25, Śrīmad-bhāgavatam 7.10.11, Śrīmad-bhāgavatam 8.9.9, Śrīmad-bhāgavatam 9.4.66, CC Ādi-līlā 4.23, CC Ādi-līlā 4.205, CC Madhya-līlā 13.160, CC Madhya-līlā 23.106-107
a mí — Śrīmad-bhāgavatam 3.14.11, Śrīmad-bhāgavatam 4.7.13, Śrīmad-bhāgavatam 4.15.22, Śrīmad-bhāgavatam 4.27.22, Śrīmad-bhāgavatam 6.11.19, Śrīmad-bhāgavatam 7.10.15-17, CC Madhya-līlā 22.16
mientras Yo — Śrīmad-bhāgavatam 3.16.30
hacia Mí — Śrīmad-bhāgavatam 3.29.11-12, CC Antya-līlā 1.146
en mí — Śrīmad-bhāgavatam 4.17.35, Śrīmad-bhāgavatam 5.8.9
en mi interior — Śrīmad-bhāgavatam 4.18.8
yo estoy — Śrīmad-bhāgavatam 4.25.35
cuando yo — Śrīmad-bhāgavatam 4.28.19, Śrīmad-bhāgavatam 4.28.19, Śrīmad-bhāgavatam 4.28.21, Śrīmad-bhāgavatam 8.16.8
a Mí, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.5.10-13, Śrīmad-bhāgavatam 7.4.27
a Mí. — Śrīmad-bhāgavatam 6.9.47
cuando Yo — Śrīmad-bhāgavatam 6.9.48
en mí, en mis aguas — Śrīmad-bhāgavatam 9.9.5
en mi (vientre) — Śrīmad-bhāgavatam 10.3.29
sāṅkhya-mayī
en forma de la filosofía que analiza el mundo material (la filosofía sāṅkhya) — Śrīmad-bhāgavatam 9.8.13
rajaḥ-sattva-tamaḥ-mayī
formada por las tres modalidades de la naturaleza (pasión, bondad e ignorancia) — Śrīmad-bhāgavatam 10.10.30-31