Skip to main content

Word for Word Index

māyā-adhipateḥ
el amo de la energía ilusoria — Śrīmad-bhāgavatam 6.3.17
amṛta-maya
como el néctar — Śrīmad-bhāgavatam 5.8.25
māyā-arbhakasya
de los niños hechos por la māyāde Kṛṣṇa — Śrīmad-bhāgavatam 10.13.15
maya-putraḥ asuraḥ
el demonio hijo de Maya — Śrīmad-bhāgavatam 5.24.16
aviṣa-mayā
sin ningún sentido de discriminación — Śrīmad-bhāgavatam 3.15.29
māyā-aṁśa
y energía externa — Śrīmad-bhāgavatam 3.5.35
sva-yoga-māyā-balam
la potencia de la energía interna — Śrīmad-bhāgavatam 3.2.12
māyā-balam
influencia de la energía externa — Śrīmad-bhāgavatam 3.9.9
la influencia de la energía ilusoria — Śrīmad-bhāgavatam 8.16.18
yoga-māyā-balam
cuya fuerza es el poder de confundir — Śrīmad-bhāgavatam 3.18.4
māyā-balasya
del omnipotente — Śrīmad-bhāgavatam 2.7.41
yoga-māyā-balena
por el poder místico que el propio Indra poseía — Śrīmad-bhāgavatam 6.12.31
māyā-ceṣṭitam
las leyes de la naturaleza dictadas por la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.24.58
deva-māyā
por la energía ilusoria de Viṣṇu — Śrīmad-bhāgavatam 3.30.5
la energía externa del Señor — Śrīmad-bhāgavatam 3.31.20, Śrīmad-bhāgavatam 4.7.2
una manifestación ilusoria de la energía externa — Śrīmad-bhāgavatam 10.8.40
deva-māyā-mohitāḥ
confundidos por la energía externa, la energía ilusoria de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.6.10
deva-maya-ātmani
la Superalma y sustentador de los semidioses — Śrīmad-bhāgavatam 6.13.19-20
deva-māyā-vimūḍhān
que están confundidos por la energía externa del Señor Supremo — Śrīmad-bhāgavatam 7.15.38-39
devī māyā
energía ilusoria — Śrīmad-bhāgavatam 1.3.34
divya-māyā
con la energía espiritual — Śrīmad-bhāgavatam 6.9.42
guṇa-maya
en las modalidades de la naturaleza material — Śrīmad-bhāgavatam 1.2.30
māyā-guṇa
las modalidades de la naturaleza material — Śrīmad-bhāgavatam 1.13.56
de las modalidades de la naturaleza material — Śrīmad-bhāgavatam 3.33.24-25
las modalidades de la naturaleza material — Śrīmad-bhāgavatam 4.20.29, Śrīmad-bhāgavatam 9.8.24
causada por las tres modalidades de la naturaleza material — Śrīmad-bhāgavatam 9.8.23
māyā-guṇa-vibhūteḥ
de la transformación de las cualidades de la energía material — Śrīmad-bhāgavatam 5.16.4
māyā-guṇaiḥ
por las modalidades externas de la naturaleza — Śrīmad-bhāgavatam 4.1.26-27
por las modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.18.37
bajo la influencia de las modalidades de la naturaleza material — Śrīmad-bhāgavatam 9.6.52
ātma-māyā-guṇaiḥ
por las modalidades de la naturaleza material de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.16.9
māyā-guṇeṣu
en las modalidades materiales de la naturaleza — Śrīmad-bhāgavatam 6.3.33
māyā-gām
falsa vaca — Śrīmad-bhāgavatam 4.17.27
itara-māyā
potencia mística inferior — Śrīmad-bhāgavatam 10.13.45
mat-māyā-mohita-itare
diferentes de aquellos que fueron hechizados por mi potencia ilusoria — Śrīmad-bhāgavatam 10.13.42
jagat-maya
¡oh, mi Señor, que, mediante Tu energía, Te has transformado en la creación! — Śrīmad-bhāgavatam 8.12.4
¡oh, omnipresente! — Śrīmad-bhāgavatam 8.22.21
māyā-kirātaḥ
falso cazador — Śrīmad-bhāgavatam 3.1.38
kṛtam mayā
hecho por Mí — Śrīmad-bhāgavatam 8.9.12
maya-kṛtā
construida por Maya — Śrīmad-bhāgavatam 1.15.8