Skip to main content

Word for Word Index

amara-mayaḥ
constituido por los semidioses (que no son más que partes externas del cuerpo) — Śrīmad-bhāgavatam 8.3.30
amṛta-mayaḥ
la fuente de la sustancia de la vida — Śrīmad-bhāgavatam 5.22.10
pleno de rayos reconfortantes — Śrīmad-bhāgavatam 9.14.3
anna-mayaḥ
la fuente de la potencia de los cereales — Śrīmad-bhāgavatam 5.22.10
sarva-bhūta-mayaḥ
la omnipresente Personalidad de Dios — Śrīmad-bhāgavatam 8.4.16
brahma-mayaḥ
el Parabrahman Supremo, la Verdad Absoluta — Śrīmad-bhāgavatam 9.10.2
mayaḥ ca
y Maya — Śrīmad-bhāgavatam 8.10.19-24
chandaḥ-mayaḥ
himnos védicos personificados — Śrīmad-bhāgavatam 2.7.11
la forma de los VedasŚrīmad-bhāgavatam 3.22.2
la personificación de los VedasŚrīmad-bhāgavatam 6.8.29
llenas de versos védicos — Śrīmad-bhāgavatam 8.7.30
sarva-deva-mayaḥ
la corporificación de todos los semidioses — Śrīmad-bhāgavatam 7.11.18-20
dharma-mayaḥ
la Escritura religiosa personificada — Śrīmad-bhāgavatam 2.4.19
lleno de principios religiosos — Śrīmad-bhāgavatam 7.2.11
jyotiḥ-mayaḥ
refulgente — Śrīmad-bhāgavatam 2.2.28
makha-mayaḥ
sacrificios personalizados — Śrīmad-bhāgavatam 2.7.11
manaḥ-mayaḥ
revoloteando en el plano mental — Śrīmad-bhāgavatam 3.5.29
la deidad regente de la mente — Śrīmad-bhāgavatam 5.22.10
mayaḥ
hecho de — Śrīmad-bhāgavatam 1.2.24
lleno de — Śrīmad-bhāgavatam 2.9.39
hecho de — Śrīmad-bhāgavatam 3.31.44
Maya — Śrīmad-bhāgavatam 5.24.28
el gran demonio Maya Dānava — Śrīmad-bhāgavatam 7.10.52
Maya Dānava — Śrīmad-bhāgavatam 7.10.59
trayī-mayaḥ
en términos del mandamiento védico — Śrīmad-bhāgavatam 1.18.45
los Vedas personificados — Śrīmad-bhāgavatam 2.4.19
a quien se adora con el mantra gāyatrī (om bhūr bhuvaḥ svaḥ tat savitur, etc.) — Śrīmad-bhāgavatam 5.21.12
para servir de guía en el conocimiento védico karma-kāṇḍaŚrīmad-bhāgavatam 8.5.36
ānanda-mayaḥ
siendo así naturalmente — Śrīmad-bhāgavatam 2.2.31
tapaḥ-mayaḥ
la austeridad personificada — Śrīmad-bhāgavatam 2.4.19
sometido exitosamente a todas las austeridades — Śrīmad-bhāgavatam 2.6.35
debido a las rigurosas austeridades — Śrīmad-bhāgavatam 7.3.4
samāmnāya-mayaḥ
en la cadena de sucesión discipular de la sabiduría védica — Śrīmad-bhāgavatam 2.6.35
veda-mayaḥ
la personalidad de la sabiduría védica — Śrīmad-bhāgavatam 3.8.15
sarva-mayaḥ
omnipresente — Śrīmad-bhāgavatam 5.22.10
patra-mayaḥ
hecho de hojas — Śrīmad-bhāgavatam 6.12.10
tat-mayaḥ
pensando que se había vuelto Kṛṣṇa — Śrīmad-bhāgavatam 7.4.40
sarva-veda-mayaḥ
la esencia de todo conocimiento védico — Śrīmad-bhāgavatam 7.11.7
versado en todo el conocimiento védico — Śrīmad-bhāgavatam 7.11.18-20
tārakā-mayaḥ
simplemente por Tārā, una mujer, la esposa de Bṛhaspati. — Śrīmad-bhāgavatam 9.14.7