Skip to main content

Word for Word Index

matsya-vapuḥ-dharam
a la Suprema Personalidad de Dios, que había adoptado la forma de un pez — Śrīmad-bhāgavatam 8.24.15
matsya-sutā-ādayaḥ
la hija de un pescador (Satyavatī, la madrastra de Bhīṣma) — Śrīmad-bhāgavatam 1.10.9-10
matsya-ādi
encarnación como pez, etc. — Śrīmad-bhāgavatam 1.15.35
matsya
el rey de Dvarbhaṅga — Śrīmad-bhāgavatam 2.7.34-35
de los peces — Śrīmad-bhāgavatam 8.2.14-19
la encarnación Matsya — Śrīmad-bhāgavatam 8.4.17-24
Matsya — Śrīmad-bhāgavatam 9.22.6
el avatāra pez — Śrīmad-bhāgavatam 10.2.40
matsya-mūrtiḥ
el Señor Supremo en la forma de un gran pez — Śrīmad-bhāgavatam 6.8.13
māyā-matsya-viḍambanam
que simplemente es la imitación de un pez. — Śrīmad-bhāgavatam 8.24.1
matsya-rūpeṇa
por Él en la forma de un pez — Śrīmad-bhāgavatam 8.24.4
en la forma de un pez — Śrīmad-bhāgavatam 8.24.25
matsya-vapuḥ
el Señor, que había adoptado la forma de un pez — Śrīmad-bhāgavatam 8.24.31
matsya-rūpiṇaḥ
que había adoptado la forma de un pez. — Śrīmad-bhāgavatam 8.24.40
matsya-rūpī
que había adoptado la forma de un pez — Śrīmad-bhāgavatam 8.24.54
matsya-saṅgāt
por relacionarme con el pez — Śrīmad-bhāgavatam 9.6.52