Skip to main content

Word for Word Index

asat-matim
la mentalidad impura (aceptar que el cuerpo es el ser) — Śrīmad-bhāgavatam 8.24.47
ningún apego. — Śrīmad-bhāgavatam 9.4.27
na ati-vyutpanna-matim
al rey Rahūgaṇa, que en realidad no era experimentado — Śrīmad-bhāgavatam 5.10.8
bhrātṛ-matīm
hija que tenía un hermano — Śrīmad-bhāgavatam 4.1.2
matim cakāra
concentró su mente — Śrīmad-bhāgavatam 6.1.27
kānti-matīm
brillante — Śrīmad-bhāgavatam 3.20.39
kṛta-matim
con la mente de este modo entregada — Śrīmad-bhāgavatam 3.12.29
matim
deseo — Śrīmad-bhāgavatam 1.15.32
concentración de la mente — Śrīmad-bhāgavatam 2.4.1
pensamiento. — Śrīmad-bhāgavatam 3.31.30
inteligencia — Śrīmad-bhāgavatam 4.7.57
Su mente. — Śrīmad-bhāgavatam 4.20.34
conciencia — Śrīmad-bhāgavatam 4.29.46
meditación — Śrīmad-bhāgavatam 5.12.13
la actitud — Śrīmad-bhāgavatam 6.2.38
inteligencia. — Śrīmad-bhāgavatam 7.5.13
atención — CC Madhya-līlā 11.118
la mente — CC Antya-līlā 1.142
su-matim
Sumati — Śrīmad-bhāgavatam 5.7.2
ātma-matim
el concepto del ser — Śrīmad-bhāgavatam 5.13.25