Skip to main content

Word for Word Index

mat-kalām
Mi parte expandida — Śrīmad-bhāgavatam 8.4.17-24
mat-karma-kṛt
ocupado en realizar Mi trabajo — Bg. 11.55
mat-karma
Mi trabajo — Bg. 12.10
mat-karmabhiḥ
por trabajar para Mí — Śrīmad-bhāgavatam 5.5.10-13
mat-kathayā
por escuchar los temas que tratan de Mí — Śrīmad-bhāgavatam 5.5.10-13
mat-kathā
palabras relacionadas con Mis actividades — Śrīmad-bhāgavatam 3.9.38
narraciones acerca de Mí — Śrīmad-bhāgavatam 3.27.6
de discursos acerca de Mí — CC Madhya-līlā 9.266
de discursos acerca de Mí — CC Madhya-līlā 22.61
mat-kathā-ādau
en hablar acerca de Mí — CC Madhya-līlā 22.50
mat-loka-kāmaḥ
que desean ir a Mi morada — Śrīmad-bhāgavatam 5.5.15
mat-siddhi-kāmena
con un deseo de lograr Mi compañía — Śrīmad-bhāgavatam 3.4.11
mat-kṛta-ātmanām
de personas que están plenamente entregadas, determinadas a ofrecerme servicio — Śrīmad-bhāgavatam 10.10.41
mat-kṛte
por Mí — Śrīmad-bhāgavatam 3.25.22
mat-kṣetrāt
del vientre que yo tenía que fecundar — Śrīmad-bhāgavatam 9.14.9
mat-mahimā
Mis glorias trascendentales — Śrīmad-bhāgavatam 3.4.13
mat-manāḥ
pensando en Mí siempre — Bg. 9.34
pensando en Mí — Bg. 18.65
cuya mente está siempre en Mí — CC Madhya-līlā 22.57-58
mat-paraḥ
en relación conmigo — Bg. 2.61
bajo Mi protección — Bg. 18.57
Mi devoto. — Śrīmad-bhāgavatam 4.7.53
Mi devoto — Śrīmad-bhāgavatam 5.5.21-22
simplemente por servirme. — Śrīmad-bhāgavatam 7.10.23
Mi devoto puro. — Śrīmad-bhāgavatam 8.22.27
mat-mayā
totalmente en Mí — Bg. 4.10
mat
a Mí (Kṛṣṇa) — Bg. 6.13-14
a Mí — Bg. 6.13-14, Bg. 9.27, Bg. 12.11, CC Madhya-līlā 8.60, CC Madhya-līlā 19.211
Mis — Bg. 7.23, Bg. 9.25
Mi — Bg. 9.34, Bg. 9.34, Śrīmad-bhāgavatam 2.9.21
que tenga — Bg. 10.41
de Mí — Bg. 18.58, CC Madhya-līlā 19.171
Míos — Bg. 18.68
por mí — Śrīmad-bhāgavatam 1.5.39, Śrīmad-bhāgavatam 1.8.51
Mío — Śrīmad-bhāgavatam 1.6.22, CC Madhya-līlā 6.270, CC Madhya-līlā 9.268
Mía — Śrīmad-bhāgavatam 1.6.24, Śrīmad-bhāgavatam 2.9.32
mi — Śrīmad-bhāgavatam 1.17.5
Mi — Śrīmad-bhāgavatam 3.4.12, Śrīmad-bhāgavatam 3.9.30, Śrīmad-bhāgavatam 3.9.34, Śrīmad-bhāgavatam 3.9.38, Śrīmad-bhāgavatam 3.29.13, Śrīmad-bhāgavatam 3.29.16, Śrīmad-bhāgavatam 10.3.34-35
a Mí — Śrīmad-bhāgavatam 3.4.31, Śrīmad-bhāgavatam 3.9.37
de Mí — Śrīmad-bhāgavatam 3.9.41, Śrīmad-bhāgavatam 3.29.11-12, Śrīmad-bhāgavatam 3.29.16, Śrīmad-bhāgavatam 4.20.16, Śrīmad-bhāgavatam 4.20.33, CC Ādi-līlā 4.23, CC Ādi-līlā 4.205, CC Ādi-līlā 4.208, CC Madhya-līlā 24.183, CC Antya-līlā 1.170