Skip to main content

Word for Word Index

manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
son todos nombres de Rudra. — Śrīmad-bhāgavatam 3.12.12
manyuḥ
furioso — Śrīmad-bhāgavatam 1.18.29
ira — Śrīmad-bhāgavatam 3.12.7, Śrīmad-bhāgavatam 3.18.9, Śrīmad-bhāgavatam 5.6.5, Śrīmad-bhāgavatam 5.10.10, Śrīmad-bhāgavatam 5.26.35, Śrīmad-bhāgavatam 8.19.13
ira. — Śrīmad-bhāgavatam 3.13.31
su ira — Śrīmad-bhāgavatam 3.31.28
cuya ira — Śrīmad-bhāgavatam 5.10.5, Śrīmad-bhāgavatam 9.18.27
debido a la gran ira, sin consideración — Śrīmad-bhāgavatam 9.3.25
vivṛddha-manyuḥ
estando excesivamente iracundo — Śrīmad-bhāgavatam 4.2.19
yata-manyuḥ
dominando la ira — Śrīmad-bhāgavatam 7.9.51

Filter by hierarchy