Skip to main content

Word for Word Index

manda-agniḥ
reducida la actividad del hígado — Śrīmad-bhāgavatam 1.13.22
amṛta-maṇḍā
un tipo de papaya — CC Madhya-līlā 14.29
otro tipo de bola dulce — CC Antya-līlā 10.119
manda-bhāgya
¡oh, desafortunado! — Śrīmad-bhāgavatam 7.8.12
manda-bhāgyasya
del desdichado — Śrīmad-bhāgavatam 4.9.31
manda-bhāgyaḥ
el hombre desgraciado — Śrīmad-bhāgavatam 3.30.12
manda-bhāgyāḥ
desafortunada — Śrīmad-bhāgavatam 1.1.10
muy desdichados — Śrīmad-bhāgavatam 7.2.55
bhāla manda
buenas y malas — CC Antya-līlā 9.93
bhāla-manda
bueno o malo — CC Ādi-līlā 16.94
qué es bueno o malo — CC Madhya-līlā 2.21
correcta o incorrecta — CC Madhya-līlā 6.125
bueno o malo — CC Madhya-līlā 8.123, CC Madhya-līlā 8.198
buena o mala — CC Antya-līlā 5.109
bhānda-manda
bueno y malo — CC Madhya-līlā 6.59
dadhi-maṇḍa
emulsión de yogur — Śrīmad-bhāgavatam 5.1.33
dadhi-maṇḍa-udāt
el océano de yogur — Śrīmad-bhāgavatam 5.20.29
manda-dhībhyām
aquellos que no tienen una inteligencia muy despierta — Śrīmad-bhāgavatam 3.15.34
manda-dhīḥ
poco inteligente. — Śrīmad-bhāgavatam 4.17.24
privado por completo de inteligencia — Śrīmad-bhāgavatam 6.1.66
ei manda
esto es malo — CC Antya-līlā 4.176
manda manda
muy despacio — CC Antya-līlā 11.17
manda-svara
muy suavemente — CC Antya-līlā 10.78
manda-prajñāḥ
memoria reducida — Śrīmad-bhāgavatam 1.13.22
manda
escasos — Śrīmad-bhāgavatam 1.16.9
corta — Śrīmad-bhāgavatam 1.16.9
lenta — Śrīmad-bhāgavatam 3.25.30
necio — Śrīmad-bhāgavatam 9.18.36
¡oh, necio! — Śrīmad-bhāgavatam 10.4.12
falso — CC Madhya-līlā 6.123
muy bajo. — CC Madhya-līlā 8.21
muy despacio. — CC Madhya-līlā 13.27
malo — CC Antya-līlā 5.62
manda-ātman
¡oh, necio estúpido! — Śrīmad-bhāgavatam 7.8.5
¡oh, sinvergüenza sin inteligencia! — Śrīmad-bhāgavatam 7.8.11
¡oh, tú, que posees muy poco conocimiento! — Śrīmad-bhāgavatam 8.11.6
manda-mateḥ
necio — CC Ādi-līlā 1.15, CC Antya-līlā 1.5
necio — CC Madhya-līlā 1.3
manda-smita
dulces sonrisas. — CC Madhya-līlā 14.176
amable sonrisa — CC Antya-līlā 15.23