Skip to main content

Word for Word Index

manaḥ-agrayānam
más rápido que la mente, inconcebible para la especulación mental — Śrīmad-bhāgavatam 8.5.26
manaḥ-alibhiḥ
por las abejas de la mente — Śrīmad-bhāgavatam 4.4.15
manaḥ-nayana-amṛtam
néctar para la mente y los ojos — CC Madhya-līlā 2.74
manaḥ-bale
por la fuerza de la mente — CC Ādi-līlā 13.100
por la fuerza de la mente. — CC Ādi-līlā 13.102
mediante la fuerza de la mente — CC Ādi-līlā 13.103
manaḥ-bhava
con emoción — Śrīmad-bhāgavatam 3.23.11
la situación de la mente — CC Madhya-līlā 8.194
manaḥ-bhavaḥ
cupido — Śrīmad-bhāgavatam 4.25.30
bhūta-indriya-manaḥ-mayaiḥ
que consta de cuerpo, sentidos y mente — Śrīmad-bhāgavatam 3.27.13
manaḥ-bhṛṅga-gaṇa
los abejorros de vuestras mentes. — CC Madhya-līlā 25.273
manaḥ-buddhi
la mente y la inteligencia — CC Antya-līlā 20.93
buddhiḥ manaḥ
la inteligencia y la mente — Śrīmad-bhāgavatam 8.3.22-24
manaḥ-buddhiḥ
la mente y la inteligencia — CC Madhya-līlā 23.106-107
manaḥ ca
y la mente — Śrīmad-bhāgavatam 2.1.34
así como la mente — CC Ādi-līlā 5.83
así como la mente — CC Madhya-līlā 20.267
manaḥ cakre
pensó — Śrīmad-bhāgavatam 8.12.24
manaḥ dadhe
preparó Su mente. — Śrīmad-bhāgavatam 10.12.25
manaḥ-dharma
creaciones mentales especulativas — CC Antya-līlā 4.176
manaḥ-śarīra-dhī
que identifican el ser con el cuerpo o la mente — Śrīmad-bhāgavatam 9.8.21
manaḥ-duḥkha
con la mente muy agraviada — CC Ādi-līlā 17.62
aflicción en la mente — CC Antya-līlā 12.38
manaḥ-dvāraiḥ
por los sentidos — Śrīmad-bhāgavatam 6.4.41
manaḥ-dṛśām
para la mente y la vista — Śrīmad-bhāgavatam 4.7.32
vāk-manaḥ-gamya
al alcance de las palabras y de la mente — CC Madhya-līlā 21.26
manaḥ-gatam
con simplemente pensar en el Señor — Śrīmad-bhāgavatam 4.8.59-60
en tu mente — Śrīmad-bhāgavatam 4.12.7
mat-manaḥ-gatam
la intención de Mi mente — CC Ādi-līlā 4.213
manaḥ-gatiḥ
el curso del corazón — Śrīmad-bhāgavatam 3.29.11-12
el movimiento de la mente — CC Ādi-līlā 4.205
el movimiento de la mente — CC Madhya-līlā 19.171
iddha-manaḥ-gatiḥ
el proceso de iluminación de su mente — Śrīmad-bhāgavatam 6.16.29
manaḥ-gatān
de la invención mental — Bg. 2.55
manaḥ-gocara nahe
no es posible concebir — CC Antya-līlā 3.88
gopī-manaḥ-rathe
en la cuadriga de la mente de las gopīsCC Madhya-līlā 21.107
manaḥ-hara
que atrae la mente — CC Antya-līlā 1.165
manaḥ-haram
hermosos — Śrīmad-bhāgavatam 4.24.23
manaḥ harantīm
la atención de todos atraída (por ella) — Śrīmad-bhāgavatam 10.6.5-6
manaḥ-haraḥ
atractiva para la mente. — Śrīmad-bhāgavatam 1.10.20