Skip to main content

Word for Word Index

avāk-manasam
más allá de las descripciones de la mente y de las palabras — Śrīmad-bhāgavatam 5.1.21
manasam
cuya mente — Bg. 6.27
cuya mente — Śrīmad-bhāgavatam 4.29.54
manasām
cuyas mentes — Śrīmad-bhāgavatam 5.9.17, Śrīmad-bhāgavatam 5.14.44
las mentes de quienes — CC Madhya-līlā 9.269
udvejita-manasām
cuyas mentes se agitan — Śrīmad-bhāgavatam 5.18.15
su-manasām
de las personas de mentalidad más generosa — CC Madhya-līlā 15.110
mānasam
de la mente — Bg. 17.16
relacionado con la mente — Śrīmad-bhāgavatam 3.7.7
la mente — Śrīmad-bhāgavatam 3.27.26, Śrīmad-bhāgavatam 9.19.19
con esta mentalidad — Śrīmad-bhāgavatam 4.25.3
las cosas sucias que están en la mente — Śrīmad-bhāgavatam 5.18.11
en el lago llamado Mānasa-sarovara. — Śrīmad-bhāgavatam 6.13.14