Skip to main content

Word for Word Index

abhiniveśita-manāḥ
su mente estaba absorta — Śrīmad-bhāgavatam 5.8.27
eka-agra-manāḥ
con plena atención — Śrīmad-bhāgavatam 4.29.82
putra-sneha-anubaddha-manāḥ
que se sentía obligado por cariño hacia su hijo — Śrīmad-bhāgavatam 5.9.4
arpita-manāḥ
con su mente fija — Śrīmad-bhāgavatam 3.28.33
atiprīti-manāḥ
muy complacido — Śrīmad-bhāgavatam 9.3.19
autthānika-autsukya-manāḥ
madre Yaśodā estaba muy ocupada celebrando la ceremonia utthāna de su hijo — Śrīmad-bhāgavatam 10.7.6
avikhaṇḍita-manāḥ
con la mente libre de perturbaciones — Śrīmad-bhāgavatam 5.5.30
aviklava-manāḥ
sin duplicidad mental — Śrīmad-bhāgavatam 8.22.23
cira-utkaṇṭha-manāḥ
llevar mucho tiempo ansiosa — Śrīmad-bhāgavatam 4.3.10
eka-manāḥ
con gran atención — Śrīmad-bhāgavatam 6.8.3
karṣita-manāḥ
cuya mente siente atracción — Śrīmad-bhāgavatam 5.14.18
mahā-manāḥ
aquel que tiene una visión amplia. — Śrīmad-bhāgavatam 1.16.13-15
la gran alma — Śrīmad-bhāgavatam 2.4.3-4
con gran placer en la mente. — Śrīmad-bhāgavatam 3.14.51
orgulloso — Śrīmad-bhāgavatam 3.18.1
situado en un nivel de conciencia elevado — Śrīmad-bhāgavatam 4.27.4
la gran alma — Śrīmad-bhāgavatam 5.1.29
el generoso rey Citraketu. — Śrīmad-bhāgavatam 6.14.35
llena de júbilo — Śrīmad-bhāgavatam 6.18.55
muy reflexivo — Śrīmad-bhāgavatam 7.4.9-12
el de amplia mente. — Śrīmad-bhāgavatam 8.15.36
el gran devoto — Śrīmad-bhāgavatam 8.22.15
que era magnánimo — Śrīmad-bhāgavatam 10.5.1-2
que era la persona moralmente más respetable de entre todos los pastores de vacas — Śrīmad-bhāgavatam 10.5.15-16
prīta-manāḥ
con la mente complacida — Śrīmad-bhāgavatam 1.10.2
satisfecho — Śrīmad-bhāgavatam 1.12.13
estando muy complacido — Śrīmad-bhāgavatam 2.9.19
muy complacido — Śrīmad-bhāgavatam 4.17.8
tuṣṭa-manāḥ
plenamente satisfecho — Śrīmad-bhāgavatam 1.6.26
muy satisfecho (con la conducta de Vasudeva, que le entregó su primer hijo para cumplir su promesa) — Śrīmad-bhāgavatam 10.1.59
udvigna-manāḥ
con la mente perturbada — Śrīmad-bhāgavatam 1.7.18
con la mente llena de ansiedad — Śrīmad-bhāgavatam 5.8.15
śaṅkita-manāḥ
dudas en la mente — Śrīmad-bhāgavatam 2.7.30
manāḥ
en la mente — Śrīmad-bhāgavatam 4.1.23
el rey, cuya mente — Śrīmad-bhāgavatam 4.9.42-43
su mente — Śrīmad-bhāgavatam 5.2.18
tat-manāḥ
estando demasiado afligida — Śrīmad-bhāgavatam 4.9.23
nirviṇṇa-manāḥ
con una mentalidad indiferente — Śrīmad-bhāgavatam 4.13.47
vismita-manāḥ
lleno de asombro — Śrīmad-bhāgavatam 7.1.14-15
samāhita-manāḥ
en perfecto trance de meditación en la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.17.23