Skip to main content

Word for Word Index

advaita-mahimā
las glorias de Advaita Ācārya — CC Ādi-līlā 6.115
mahimā apāra
glorias ilimitadas — CC Ādi-līlā 6.113
bhakta-mahimā
la gloria de los devotos — CC Madhya-līlā 12.186
bhaktera mahimā
las glorias de un devoto — CC Madhya-līlā 15.118, CC Madhya-līlā 15.118
caitanya-mahimā
la gloria del Señor Caitanya Mahāprabhu — CC Ādi-līlā 2.118
las glorias de Śrī Caitanya Mahāprabhu — CC Antya-līlā 3.87
kṛṣṇa-caitanya-mahimā
las glorias del Señor Śrī Caitanya Mahāprabhu — CC Ādi-līlā 5.3
eteka mahimā
tanto valor — CC Antya-līlā 16.57
govinda-mahimā
de las glorias del Señor Govinda — CC Madhya-līlā 9.239-240
guṇa-mahimā
glorias de atributos trascendentales — CC Ādi-līlā 5.234
la gloria de los atributos — CC Ādi-līlā 6.36
mahimā-jñāna
conocimiento de la grandeza — CC Ādi-līlā 2.118
mahimā kathana
explicar las glorias. — CC Antya-līlā 4.101
mahā-mahimā-kathana
descripción de las grandes glorias. — CC Ādi-līlā 17.321
ki tāṅre mahimā
qué gloria Suya describo. — CC Ādi-līlā 5.126
tāṅra kṛpāra mahimā
la gloria de Su misericordia — CC Ādi-līlā 5.158
kṛpāra mahimā
la gloria de la misericordia — CC Antya-līlā 16.76
kṛṣṇa-nāmera mahimā
las glorias del santo nombre del Señor Kṛṣṇa — CC Antya-līlā 1.101
nāmera mahimā
las glorias del santo nombre — CC Antya-līlā 7.49, CC Antya-līlā 11.25
las glorias del canto del santo nombre — CC Antya-līlā 11.99
raghunātha-mahimā
las glorias de Raghunātha dāsa — CC Antya-līlā 6.262
mahimā
glorias — Śrīmad-bhāgavatam 1.5.9, CC Ādi-līlā 17.42, CC Madhya-līlā 1.171, CC Madhya-līlā 1.175, CC Madhya-līlā 5.159, CC Madhya-līlā 8.127, CC Madhya-līlā 9.34, CC Madhya-līlā 9.36, CC Madhya-līlā 17.106, CC Madhya-līlā 18.11, CC Madhya-līlā 18.126
las glorias — Śrīmad-bhāgavatam 2.6.18, CC Madhya-līlā 4.211, CC Madhya-līlā 8.104, CC Madhya-līlā 9.160, CC Madhya-līlā 18.12, CC Antya-līlā 3.143, CC Antya-līlā 3.171, CC Antya-līlā 3.176, CC Antya-līlā 7.49, CC Antya-līlā 20.130
glorias — Śrīmad-bhāgavatam 3.6.38, Śrīmad-bhāgavatam 3.12.1, Śrīmad-bhāgavatam 9.5.7, Śrīmad-bhāgavatam 9.20.23, CC Ādi-līlā 8.33, CC Ādi-līlā 10.162, CC Ādi-līlā 17.74
las glorias — Śrīmad-bhāgavatam 8.8.9, Śrīmad-bhāgavatam 9.21.2, CC Ādi-līlā 2.119, CC Ādi-līlā 2.119, CC Ādi-līlā 3.53, CC Madhya-līlā 21.28
la grandeza — CC Ādi-līlā 2.27, CC Madhya-līlā 14.60
gloria. — CC Ādi-līlā 2.110
la gloria — CC Ādi-līlā 4.58, CC Ādi-līlā 17.293
toda gloria — CC Ādi-līlā 8.36
gloriosa — CC Ādi-līlā 11.11
la grandeza — CC Madhya-līlā 6.78, CC Madhya-līlā 19.43, CC Antya-līlā 5.21
glorias. — CC Madhya-līlā 7.65, CC Madhya-līlā 18.11
la glorificación — CC Madhya-līlā 8.98
con respecto a las glorias — CC Madhya-līlā 9.28
glorificación — CC Madhya-līlā 10.52
de las glorias. — CC Madhya-līlā 24.34
la gloria. — CC Antya-līlā 1.210
las glorias. — CC Antya-līlā 6.200
grandeza — CC Antya-līlā 9.136
praṇaya-mahimā
la grandeza del amor — CC Ādi-līlā 1.6, CC Ādi-līlā 4.230