Skip to main content

Word for Word Index

mahī-dhraḥ
el sustentador del mundo. — Śrīmad-bhāgavatam 3.13.27
sva-mahi-dhvasta-mahibhiḥ
cuya propia independencia estaba subordinada a la potencia del Señor — Śrīmad-bhāgavatam 10.13.53
mahī-kṛte
para ganar la Tierra — Bg. 1.32-35
mahī-kṣitaḥ
del rey del mundo. — Śrīmad-bhāgavatam 9.23.5
mahī-kṣitām
jefes del mundo — Bg. 1.25
mahi
gloria — Śrīmad-bhāgavatam 4.7.24, Śrīmad-bhāgavatam 7.9.12
la glorificación — Śrīmad-bhāgavatam 10.12.35
mahī-pate
¡oh, rey! — Bg. 1.20
¡oh, amo del mundo! — Śrīmad-bhāgavatam 6.18.59
¡oh, rey! — Śrīmad-bhāgavatam 7.2.34, Śrīmad-bhāgavatam 8.2.29, Śrīmad-bhāgavatam 8.12.33, Śrīmad-bhāgavatam 8.14.2
mahī
la Tierra — Śrīmad-bhāgavatam 1.3.15, Śrīmad-bhāgavatam 1.12.5
la tierra — Śrīmad-bhāgavatam 1.10.4
los planetas — Śrīmad-bhāgavatam 2.10.33
la tierra — Śrīmad-bhāgavatam 3.12.11, Śrīmad-bhāgavatam 9.9.43
la Tierra — Śrīmad-bhāgavatam 3.13.15, Śrīmad-bhāgavatam 4.8.79, Śrīmad-bhāgavatam 7.4.16, Śrīmad-bhāgavatam 8.5.32, Śrīmad-bhāgavatam 10.3.1-5, CC Madhya-līlā 13.83
el planeta Tierra — Śrīmad-bhāgavatam 4.17.28
tierra — Śrīmad-bhāgavatam 4.22.44
el mundo entero — Śrīmad-bhāgavatam 4.28.31
los planetas terrenales — Śrīmad-bhāgavatam 5.20.45
la Tierra. — Śrīmad-bhāgavatam 6.14.10
tierras — Śrīmad-bhāgavatam 6.15.21-23, Śrīmad-bhāgavatam 7.7.39
toda la tierra — Śrīmad-bhāgavatam 8.21.29
la superficie del mundo — Śrīmad-bhāgavatam 10.6.12
los planetas — CC Ādi-līlā 5.117
mahī-patiḥ
el rey — Śrīmad-bhāgavatam 1.19.1
el rey — Śrīmad-bhāgavatam 4.18.28, Śrīmad-bhāgavatam 8.24.16
el gobernante de la Tierra — Śrīmad-bhāgavatam 5.7.4
el emperador del mundo entero — Śrīmad-bhāgavatam 9.22.41
mahī-ruhāḥ
las plantas y los árboles — Śrīmad-bhāgavatam 2.1.33
así como los árboles — Śrīmad-bhāgavatam 2.10.23
mahī-pateḥ
del rey — Śrīmad-bhāgavatam 4.14.43
del gran rey — Śrīmad-bhāgavatam 4.21.28-29
mahī-tale
al suelo. — Śrīmad-bhāgavatam 7.5.33
sobre la Tierra — Śrīmad-bhāgavatam 9.9.4
mahī-patim
al rey. — Śrīmad-bhāgavatam 8.24.17