Skip to main content

Word for Word Index

mahā-abhiṣeka
sumamente santificado — Śrīmad-bhāgavatam 1.15.10
mahā-abhiṣeka-vidhinā
con los principios regulativos del baño de la Deidad — Śrīmad-bhāgavatam 9.4.31-32
mahā-abhiṣekeṇa
bañándole en una gran ceremonia de abhiṣekaŚrīmad-bhāgavatam 8.15.4
con una gran ceremonia ritual — Śrīmad-bhāgavatam 9.20.24-26
mahā-abjam
el gran loto de los mundos (ha crecido del mismo modo). — Śrīmad-bhāgavatam 7.9.33
mahā-acalaḥ
the great mountain. — Śrīmad-bhāgavatam 8.12.45
mahā-adbhutam
sumamente maravilloso — Śrīmad-bhāgavatam 3.19.37
muy asombrado — Śrīmad-bhāgavatam 7.1.14-15
mahā-adbhutāni
muy maravillosas — Śrīmad-bhāgavatam 6.3.18
mahā-adri-pīvaram
grueso como una gran montaña — Śrīmad-bhāgavatam 10.12.16
mahā-adriṇā
con la gran montaña Mandara — Śrīmad-bhāgavatam 8.7.13
mahā-agneḥ
del gran fuego — Śrīmad-bhāgavatam 1.8.24
mahā-aheḥ
la gran serpiente llamada pitón — Śrīmad-bhāgavatam 7.15.15
mahā-ahi
de grandes serpientes — Śrīmad-bhāgavatam 5.24.12
mahā-ahinā
con la gran serpiente (Vāsuki). — Śrīmad-bhāgavatam 8.24.36
mahā-ahiḥ
una serpiente pitón — Śrīmad-bhāgavatam 7.13.37
mahā-amarṣāḥ
muy envidiosas por naturaleza — Śrīmad-bhāgavatam 5.24.31
mahā-ambhasi
en la gran agua — Śrīmad-bhāgavatam 3.13.15
mahā-ambhodhau
en las aguas de la inundación — Śrīmad-bhāgavatam 8.24.54
mahā-amṛta
en el gran océano de la nectárea bienaventuranza espiritual — Śrīmad-bhāgavatam 7.9.43
mahā-anasam
la casa donde estaba el departamento de cocina. — Śrīmad-bhāgavatam 4.5.14
mahā-anubhāva
de la Suprema Personalidad de Dios Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.5.21
el supremamente opulento — Śrīmad-bhāgavatam 6.9.33
mahā-anubhāvasya
que era un devoto excelso — Śrīmad-bhāgavatam 5.24.26
mahā-anubhāvaḥ
amplia influencia — Śrīmad-bhāgavatam 3.14.48
la gran alma — Śrīmad-bhāgavatam 4.16.27
la gran personalidad — Śrīmad-bhāgavatam 5.5.28
una gran alma. — Śrīmad-bhāgavatam 5.10.1
Bali Mahārāja, que era un alma grande y excelsa — Śrīmad-bhāgavatam 8.23.1
mahā-anubhāvāya
el alma más iluminada y perfecta, la Superalma — Śrīmad-bhāgavatam 6.16.25
el más poderoso — Śrīmad-bhāgavatam 6.19.7
cuya existencia es inconcebible — Śrīmad-bhāgavatam 8.6.8
mahā-anubhāvāḥ
grandes mentes — Śrīmad-bhāgavatam 1.19.8
los brāhmaṇas excelsos. — Śrīmad-bhāgavatam 8.15.4
mahā-arha-talpe
en una lujosa cama — Śrīmad-bhāgavatam 4.27.4
mahā-arha
muy cara — Śrīmad-bhāgavatam 9.6.45-46
muy lujosos — Śrīmad-bhāgavatam 10.5.8
mahā-arha-vaidūrya-kirīṭa-kuṇḍala
de Su yelmo y pendientes, tachonados de gemas Vaidūrya muy valiosas — Śrīmad-bhāgavatam 10.3.9-10
mahā-arhaiḥ
enormemente valiosos — Śrīmad-bhāgavatam 3.23.19
mahā-arhaṇāḥ
regalos valiosos, como pasta de madera de sándalo y collares de flores — Śrīmad-bhāgavatam 5.17.13