Skip to main content

Word for Word Index

mahān asuraḥ
un demonio enorme, gigantesco — Śrīmad-bhāgavatam 10.11.48
mahān asuḥ
el manantial de la vida de todos. — Śrīmad-bhāgavatam 2.10.15
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
son todos nombres de Rudra. — Śrīmad-bhāgavatam 3.12.12
mahān
gran — Bg. 9.6, Śrīmad-bhāgavatam 1.15.19, Śrīmad-bhāgavatam 1.18.5, Śrīmad-bhāgavatam 1.19.30
grande — Bg. 18.77, Śrīmad-bhāgavatam 1.5.15
muy grande. — Śrīmad-bhāgavatam 1.7.40
poseedor de todas las buenas cualidades. — Śrīmad-bhāgavatam 1.12.17
muy grande — Śrīmad-bhāgavatam 1.14.15, CC Madhya-līlā 20.344
el océano Causal material — Śrīmad-bhāgavatam 2.2.17
la energía total, mahat-tattvaŚrīmad-bhāgavatam 3.6.26
ilimitado — Śrīmad-bhāgavatam 3.11.2
el grande. — Śrīmad-bhāgavatam 3.11.4
muy grande — Śrīmad-bhāgavatam 3.11.35, Śrīmad-bhāgavatam 4.1.28, Śrīmad-bhāgavatam 4.22.40, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 6.2.24-25, Śrīmad-bhāgavatam 7.7.10, Śrīmad-bhāgavatam 8.22.16, CC Antya-līlā 1.152
enorme — Śrīmad-bhāgavatam 3.16.34
el conjunto total de los elementos materiales (el mahat-tattva) — Śrīmad-bhāgavatam 3.20.12
gran — Śrīmad-bhāgavatam 3.22.7, Śrīmad-bhāgavatam 4.13.44, Śrīmad-bhāgavatam 7.3.29
el mahat-tattvaŚrīmad-bhāgavatam 3.29.43, Śrīmad-bhāgavatam 5.17.22-23
el mahat-tattvaŚrīmad-bhāgavatam 3.32.29
mucho. — Śrīmad-bhāgavatam 4.1.11
gran personalidad — Śrīmad-bhāgavatam 4.8.65
grande — Śrīmad-bhāgavatam 4.21.7, Śrīmad-bhāgavatam 5.1.4, Śrīmad-bhāgavatam 8.2.30, Śrīmad-bhāgavatam 8.19.31, Śrīmad-bhāgavatam 8.21.27
la energía material total — Śrīmad-bhāgavatam 4.24.63, Śrīmad-bhāgavatam 5.17.22-23
una gran personalidad — Śrīmad-bhāgavatam 5.18.13, Śrīmad-bhāgavatam 8.24.10, Śrīmad-bhāgavatam 9.23.30-31
una gran cantidad — Śrīmad-bhāgavatam 6.1.23
el grande — Śrīmad-bhāgavatam 6.4.6, Śrīmad-bhāgavatam 7.3.31
Mahān — Śrīmad-bhāgavatam 6.6.17-18
la gran personalidad — Śrīmad-bhāgavatam 6.10.2, Śrīmad-bhāgavatam 8.20.16
digno de adoración — Śrīmad-bhāgavatam 6.13.21
el gran — Śrīmad-bhāgavatam 7.2.45
una gran — Śrīmad-bhāgavatam 7.4.20
el más grande — Śrīmad-bhāgavatam 7.4.30
aunque muy grande. — Śrīmad-bhāgavatam 7.10.43-44
grandísimo — Śrīmad-bhāgavatam 7.14.36
muy grande. — Śrīmad-bhāgavatam 8.7.9
una gran personalidad muy excelsa — Śrīmad-bhāgavatam 8.8.20
grande y estruendoso — Śrīmad-bhāgavatam 8.10.7
el gran devoto — Śrīmad-bhāgavatam 8.22.10
Aṁśumān, la gran personalidad. — Śrīmad-bhāgavatam 9.8.20
el más grande — Śrīmad-bhāgavatam 10.10.30-31
su-mahān
muy grande — Śrīmad-bhāgavatam 3.8.20, Śrīmad-bhāgavatam 6.18.38, Śrīmad-bhāgavatam 7.1.3