Skip to main content

Word for Word Index

mahā-anubhāvān
grandes almas — Bg. 2.5
mahā-anubhāvāya
el alma más iluminada y perfecta, la Superalma — Śrīmad-bhāgavatam 6.16.25
el más poderoso — Śrīmad-bhāgavatam 6.19.7
cuya existencia es inconcebible — Śrīmad-bhāgavatam 8.6.8
mahā-anubhāvāḥ
grandes mentes — Śrīmad-bhāgavatam 1.19.8
los brāhmaṇas excelsos. — Śrīmad-bhāgavatam 8.15.4
mahā-aparādha
una gran ofensa — CC Madhya-līlā 6.200, CC Antya-līlā 10.99
mahā-arha-talpe
en una lujosa cama — Śrīmad-bhāgavatam 4.27.4
mahā-arha
muy cara — Śrīmad-bhāgavatam 9.6.45-46
muy lujosos — Śrīmad-bhāgavatam 10.5.8
mahā-arha-vaidūrya-kirīṭa-kuṇḍala
de Su yelmo y pendientes, tachonados de gemas Vaidūrya muy valiosas — Śrīmad-bhāgavatam 10.3.9-10
mahā-arhaiḥ
enormemente valiosos — Śrīmad-bhāgavatam 3.23.19
mahā-arhaṇāḥ
regalos valiosos, como pasta de madera de sándalo y collares de flores — Śrīmad-bhāgavatam 5.17.13
mahā-arheṇa
muy costosos — Śrīmad-bhāgavatam 3.23.28
preciosas — Śrīmad-bhāgavatam 3.23.32
mahā-arhāṇi
muy valiosos — Śrīmad-bhāgavatam 4.9.61
mahā-arṇave
el gran océano Garbha — Śrīmad-bhāgavatam 2.7.1
en el gran océano de la inundación — Śrīmad-bhāgavatam 8.24.44
mahā-arṇavāya
el gran océano de conocimiento, o el gran océano en que vierten sus aguas todos los ríos del conocimiento — Śrīmad-bhāgavatam 8.3.15
mahā-astra
de la gran arma (el disco) — Śrīmad-bhāgavatam 5.18.15
mahā-asuram
un gran demonio — Śrīmad-bhāgavatam 10.1.68
mahā-asuraḥ
el gran demonio — Śrīmad-bhāgavatam 3.19.12, Śrīmad-bhāgavatam 7.4.5-7, Śrīmad-bhāgavatam 7.8.27
Hiraṇyakaśipu, el gran demonio — Śrīmad-bhāgavatam 7.8.14
el gran demonio (Hiraṇyakaśipu) — Śrīmad-bhāgavatam 7.8.25
un gran demonio, sumamente poderoso — Śrīmad-bhāgavatam 10.12.13
prāṇa-rakṣā-mahā-auṣadhi
la panacea para salvarme la vida — CC Antya-līlā 19.43
mahā-viṣṇu-avatāra
encarnación de Mahā-Viṣṇu. — CC Ādi-līlā 17.319
mahā-rasa-ayana
la morada completa de las melosidades trascendentales — CC Madhya-līlā 24.38
mahā-aśanaḥ
que todo lo devora — Bg. 3.37
aṣṭa-mahā-bhujaḥ
con ocho poderosos brazos — Śrīmad-bhāgavatam 6.4.35-39
mahā-aṭṭa-hāsam
una risa que inspiraba terror — Śrīmad-bhāgavatam 5.9.18
grandes y espantosas risas — Śrīmad-bhāgavatam 6.8.14
mahā bahiḥ-mukhe
grandes ofensores a causa de un fuerte ateísmo. — CC Madhya-līlā 17.143
mahā-baka-grastam
tragado por el gran pato — Śrīmad-bhāgavatam 10.11.49
mahā-bala
de gran fuerza. — CC Madhya-līlā 13.88
muy poderosos. — CC Antya-līlā 16.60
kṛpā-mahā-bala
qué grande es el poder de la misericordia — CC Madhya-līlā 14.16
mahā-balaḥ
poderoso — Śrīmad-bhāgavatam 3.17.26
el muy poderoso Dhruva Mahārāja — Śrīmad-bhāgavatam 4.10.2
el muy poderoso — Śrīmad-bhāgavatam 7.4.9-12