Skip to main content

Word for Word Index

madhu
miel. — Śrīmad-bhāgavatam 1.18.12
fragantes, cargadas de miel — Śrīmad-bhāgavatam 3.15.17
dulces — Śrīmad-bhāgavatam 4.18.17
dulce al oído — Śrīmad-bhāgavatam 4.22.17
dulzura — Śrīmad-bhāgavatam 4.24.64
de miel — Śrīmad-bhāgavatam 4.29.54
miel — Śrīmad-bhāgavatam 5.16.13-14, Śrīmad-bhāgavatam 5.16.24, CC Ādi-līlā 10.1, CC Madhya-līlā 14.178
por la miel — Śrīmad-bhāgavatam 5.17.20, CC Ādi-līlā 11.1
néctar — Śrīmad-bhāgavatam 6.1.58-60
la miel — Śrīmad-bhāgavatam 6.3.33
beber alcohol o miel — Śrīmad-bhāgavatam 7.12.12
y por los Madhus — Śrīmad-bhāgavatam 9.24.63-64
la miel — CC Madhya-līlā 8.180
dulce. — CC Madhya-līlā 24.215
madhu-āmada
embriaguez causada por la bebida — Śrīmad-bhāgavatam 3.3.15
madhu-vrata-śriyā
dulce sonido y belleza — Śrīmad-bhāgavatam 3.8.31
madhu-vrata-pateḥ
del rey de las abejas — Śrīmad-bhāgavatam 3.16.20
madhu-vratam
con abejas. — Śrīmad-bhāgavatam 3.33.18
madhu-vanam
de nombre Madhuvana — Śrīmad-bhāgavatam 4.8.42
madhu-vrataiḥ
con abejorros. — Śrīmad-bhāgavatam 4.9.63
con abejas — Śrīmad-bhāgavatam 8.15.12
madhu-ruhaḥ
Madhuruha — Śrīmad-bhāgavatam 5.20.21
madhu-āsavena
y la miel — Śrīmad-bhāgavatam 5.25.7
madhu-puṣpitāyām
en el florido lenguaje que explica los resultados de las prácticas rituales — Śrīmad-bhāgavatam 6.3.25
madhu-mathana
¡oh, Tú, que mataste al demonio Madhu! — Śrīmad-bhāgavatam 6.9.39
madhu-vratāt
del abejorro — Śrīmad-bhāgavatam 7.13.36
madhu-vat
dulce como la miel — Śrīmad-bhāgavatam 7.13.36
madhu-purī
Mathurā — Śrīmad-bhāgavatam 7.14.30-33
Mathurā — CC Madhya-līlā 19.102, CC Madhya-līlā 19.106
la ciudad trascendental conocida como Mathurā — El upadeśāmṛta 9
madhu-mādhavau
flores y frutas que se producen en primavera, durante los meses de caitra y vaiśākha. — Śrīmad-bhāgavatam 8.8.11
madhu-vrata
de abejas siempre ansiosas de miel — Śrīmad-bhāgavatam 8.18.3
de abejas — Śrīmad-bhāgavatam 8.20.32-33
madhu-pa
y abejorros — CC Ādi-līlā 2.2
madhu-puryām
en la ciudad de Mathurā — CC Ādi-līlā 6.68
madhu āna
¡traed miel! — CC Ādi-līlā 17.115, CC Ādi-līlā 17.115
madhu-pāna
bebiendo la miel — CC Ādi-līlā 17.238
madhu-ripuḥ
el enemigo del demonio Madhu — CC Madhya-līlā 2.36
madhu-pāne
en beber la miel. — CC Madhya-līlā 12.214
madhu-purīra
de Mathurā — CC Madhya-līlā 17.187