Skip to main content

Word for Word Index

mada-vihvala-akṣī
de ojos inquietos por el orgullo juvenil — Śrīmad-bhāgavatam 8.9.16-17
mada-andha
cegadas de embriaguez — Śrīmad-bhāgavatam 5.2.6
śrī-mada-andhasya
que está cegado por la posesión temporal de riquezas y opulencia — Śrīmad-bhāgavatam 10.10.13
śrī-mada-andhau
cegados por la opulencia y el prestigio falso — Śrīmad-bhāgavatam 10.10.7
śrī-mada-andhayoḥ
que están cegados por la opulencia celestial — Śrīmad-bhāgavatam 10.10.19
que habían enloquecido en pos de la opulencia material y que, por ello, estaban ciegos — Śrīmad-bhāgavatam 10.10.40
madirā-mada-andhaḥ
aquel que está cegado por la embriaguez. — Śrīmad-bhāgavatam 3.28.37
mada-andhaḥ
cegado por el poder — Śrīmad-bhāgavatam 4.14.5
cegado por el prestigio falso — Śrīmad-bhāgavatam 5.24.16
mada-andhānām
cegados por las opulencias materiales — Śrīmad-bhāgavatam 8.22.5
mada-aśanaiḥ
que beben miel — Śrīmad-bhāgavatam 8.2.23-24
mada-cyut
con gotas de licor chorreando de su boca — Śrīmad-bhāgavatam 8.2.23-24
dhana-mada
en forma de intenso deseo de riquezas materiales — Śrīmad-bhāgavatam 5.9.17
mada-āghūrṇita-locanau
con los ojos dándoles vueltas por la embriaguez — Śrīmad-bhāgavatam 10.10.2-3
mada
embriaguez — Śrīmad-bhāgavatam 3.20.29
por embriaguez — Śrīmad-bhāgavatam 4.6.12, Śrīmad-bhāgavatam 5.9.18, Śrīmad-bhāgavatam 6.1.58-60
por la embriaguez — Śrīmad-bhāgavatam 5.25.5
debido a estar ebrio de bondad — Śrīmad-bhāgavatam 5.25.5
debido al orgullo — Śrīmad-bhāgavatam 6.7.2-8
por la locura — Śrīmad-bhāgavatam 6.13.16
locura — Śrīmad-bhāgavatam 10.4.27
mada-unmathita
estando embriagados — Śrīmad-bhāgavatam 1.15.22-23
mada-utpathānām
extraviándose por el orgullo falso — Śrīmad-bhāgavatam 3.1.43
maṇimat-mada-ādayaḥ
Maṇimān, Mada, etc. — Śrīmad-bhāgavatam 4.4.4
mada-vihvalaḥ
embriagándose — Śrīmad-bhāgavatam 4.25.57-61
mada-mudita
con las delicias de la embriaguez — Śrīmad-bhāgavatam 5.25.7
śrī-mada-vikriyām
degradación por la locura debida a la opulencia. — Śrīmad-bhāgavatam 6.7.9
mada-śoṣakaḥ
que pueda eliminar la locura — Śrīmad-bhāgavatam 6.18.26
mada-vihvala
ebria — Śrīmad-bhāgavatam 8.2.23-24
mada-utkaṭāḥ
enloquecidos — Śrīmad-bhāgavatam 8.7.13
mada-śīkaraiḥ
con partículas de esencias perfumadas — Śrīmad-bhāgavatam 9.11.26
mada-utkaṭaḥ
demasiado envanecido de su opulencia — Śrīmad-bhāgavatam 9.15.20
mada-utkaṭau
terriblemente envanecidos y locos — Śrīmad-bhāgavatam 10.10.2-3