Skip to main content

Word for Word Index

mṛtyu-bhaye
temor de la muerte — Śrīmad-bhāgavatam 7.15.46
mṛtyu-gaja-bhayāt
por temor al elefante de la muerte — Śrīmad-bhāgavatam 5.14.33
mṛtyu-vyāla-bhītaḥ
temerosas de la serpiente de la muerte — Śrīmad-bhāgavatam 10.3.27
mṛtyu-grastaḥ
aunque esté en peligro de muerte inmediata — Śrīmad-bhāgavatam 8.6.21
jarā-mṛtyu-harām
que puede neutralizar la invalidez, la vejez y la muerte — Śrīmad-bhāgavatam 8.9.21
mṛtyu-hāsaḥ
el poder de la muerte. — Śrīmad-bhāgavatam 3.27.30
mṛtyu-kāle
en la hora de la muerte — Śrīmad-bhāgavatam 6.1.27
mṛtyu-mukhāt
de las fauces de la muerte — Śrīmad-bhāgavatam 10.7.30
mṛtyu
muerte — Bg. 13.8-12, Śrīmad-bhāgavatam 1.14.14
cuando muere — Śrīmad-bhāgavatam 4.29.71
muerte prematura — Śrīmad-bhāgavatam 5.16.25
de muerte — Śrīmad-bhāgavatam 6.12.14, Śrīmad-bhāgavatam 6.14.55, Śrīmad-bhāgavatam 6.17.23
muerte — Śrīmad-bhāgavatam 7.1.42
mṛtyu-pāśa
la cadena de nacimiento y muerte — Śrīmad-bhāgavatam 3.14.5
mṛtyu-pāśaiḥ
por los lazos de la muerte — Śrīmad-bhāgavatam 3.18.10
mṛtyu-pāśāt
de las cuerdas de la muerte — Śrīmad-bhāgavatam 6.3.23
mṛtyu-patham
una vida material en el ciclo de nacimientos y muertes — Śrīmad-bhāgavatam 9.8.13