Skip to main content

Word for Word Index

mṛga
ciervo — Śrīmad-bhāgavatam 7.14.9
los animales — CC Madhya-līlā 24.58, CC Madhya-līlā 24.236, CC Madhya-līlā 24.238
un ciervo — CC Madhya-līlā 24.231
mṛga-rāṭ
el león — Śrīmad-bhāgavatam 3.13.32
un león — Śrīmad-bhāgavatam 8.11.30
mṛga-śāva
como un cervatillo — Śrīmad-bhāgavatam 4.2.12
mṛga-tṛṣi
espejismo — Śrīmad-bhāgavatam 4.7.28
mṛga-tṛṣṇām
la aspiración falsa — Śrīmad-bhāgavatam 4.29.18-20
mṛga-pateḥ
de un león — Śrīmad-bhāgavatam 5.8.2, Śrīmad-bhāgavatam 5.8.3
mṛga-vadhūḥ
esposa de un ciervo — Śrīmad-bhāgavatam 5.8.4
mṛga-vadhū-nyāsaḥ
la cría de ciervo que su madre me confió — Śrīmad-bhāgavatam 5.8.19
mṛga-śarīram
el cuerpo de un ciervo — Śrīmad-bhāgavatam 5.8.27
el cuerpo de ciervo — Śrīmad-bhāgavatam 5.8.31, Śrīmad-bhāgavatam 5.9.1-2
mṛga-sutam
el hijo de un ciervo — Śrīmad-bhāgavatam 5.8.29
mṛga-varāha-ādibhyaḥ
de los ciervos, jabalíes, etc. — Śrīmad-bhāgavatam 5.9.13
mṛga-saṅgāt
debido a mi relación íntima con un ciervo — Śrīmad-bhāgavatam 5.12.14
mṛga-śīrṣā-ādīni
como Mṛgaśīrṣā — Śrīmad-bhāgavatam 5.23.6
mṛga-patiḥ
el amo de todos los seres vivos, que es como un león (señor de todos los demás animales) — Śrīmad-bhāgavatam 5.25.10
mṛga-pakṣiṇām
de los animales y las aves — Śrīmad-bhāgavatam 6.4.1-2
mṛga-ākṛtiḥ
con la forma de un ciervo. — Śrīmad-bhāgavatam 6.18.58
mṛga-ādayaḥ
y los animales — Śrīmad-bhāgavatam 10.13.60
y los animales — CC Madhya-līlā 17.39
vyāghra-mṛga
los tigres y los ciervos — CC Madhya-līlā 17.40
the tigers and deer — CC Madhya-līlā 17.42
mṛga-mṛgī
los ciervos y las ciervas — CC Madhya-līlā 17.198
śūkara-mṛga
jabalíes y demás animales — CC Madhya-līlā 24.240
mṛga-ādi
animales — CC Madhya-līlā 24.247
animales, comenzando con el ciervo — CC Madhya-līlā 24.263
los animales heridos — CC Madhya-līlā 24.263
mṛga-ādi-saṅge
con los animales del bosque — CC Madhya-līlā 25.223