Skip to main content

Word for Word Index

mṛga-arbhaka
el hijo de un ciervo — Śrīmad-bhāgavatam 5.8.26
mṛga-pati-bhayāt
por miedo al león — Śrīmad-bhāgavatam 5.8.24
mṛga-bālakam
hijo de un ciervo — Śrīmad-bhāgavatam 5.8.24
kāka-mṛga-go-caritaḥ
comportarse exactamente igual que los cuervos, los ciervos y las vacas — Śrīmad-bhāgavatam 5.5.34
mṛga-ceṣṭitam
las actividades del ciervo — Śrīmad-bhāgavatam 4.29.55
mṛga-dehe
en un cuerpo de ciervo — Śrīmad-bhāgavatam 5.12.15
mṛga-dāraka
propias de la cría del ciervo — Śrīmad-bhāgavatam 5.8.20
mṛga-dāraka-ābhāsena
parecido al hijo de un ciervo — Śrīmad-bhāgavatam 5.8.26
mṛga-gaṇa
manadas de ciervos — Śrīmad-bhāgavatam 4.6.10
mṛga-hā
un cazador — Śrīmad-bhāgavatam 6.18.58
mṛga-indra
león — Śrīmad-bhāgavatam 1.16.11
nṛ-mṛga-indra-rūpam
la forma que era a la vez un hombre y el rey de los animales, el león. — Śrīmad-bhāgavatam 7.8.18
mṛga-indra-līlām
los pasatiempos de la forma mixta de león y ser humano — Śrīmad-bhāgavatam 7.10.47
mṛga-indraiḥ
con leones — Śrīmad-bhāgavatam 4.6.19-20
mṛga-indram
un león — Śrīmad-bhāgavatam 9.20.18
mṛga-indreṇa
por el león — Śrīmad-bhāgavatam 4.18.23-24
mṛga-rāṭ iva
como el rey de los animales, el león — Śrīmad-bhāgavatam 4.22.61
saha mṛga-jahunā
con el cervatillo — Śrīmad-bhāgavatam 5.8.11
sura-nara-mṛga-miśrita-jalacara-ākṛtibhiḥ
con diferentes formas del tipo de los semidioses, los seres humanos, los mamíferos, las mixtas y los seres acuáticos (las encarnaciones de Vāmana, el Señor Rāmacandra, Kṛṣṇa, Varāha, Hayagrīva, Nṛsiṁha, Matsya y Kūrma) — Śrīmad-bhāgavatam 6.9.40
mṛga
bestias — Śrīmad-bhāgavatam 2.6.13-16
animales — Śrīmad-bhāgavatam 2.6.43-45
animales — Śrīmad-bhāgavatam 3.21.40, Śrīmad-bhāgavatam 4.7.28, Śrīmad-bhāgavatam 4.25.19
cazar — Śrīmad-bhāgavatam 4.26.4
ciervos — Śrīmad-bhāgavatam 5.5.34
fieras — Śrīmad-bhāgavatam 5.26.17
ciervo — Śrīmad-bhāgavatam 7.14.9
mṛga-rāṭ
el león — Śrīmad-bhāgavatam 3.13.32
un león — Śrīmad-bhāgavatam 8.11.30
mṛga-śāva
como un cervatillo — Śrīmad-bhāgavatam 4.2.12
mṛga-tṛṣi
espejismo — Śrīmad-bhāgavatam 4.7.28
mṛga-tṛṣṇām
la aspiración falsa — Śrīmad-bhāgavatam 4.29.18-20
mṛga-pateḥ
de un león — Śrīmad-bhāgavatam 5.8.2, Śrīmad-bhāgavatam 5.8.3
mṛga-vadhūḥ
esposa de un ciervo — Śrīmad-bhāgavatam 5.8.4
mṛga-vadhū-nyāsaḥ
la cría de ciervo que su madre me confió — Śrīmad-bhāgavatam 5.8.19
mṛga-śarīram
el cuerpo de un ciervo — Śrīmad-bhāgavatam 5.8.27
el cuerpo de ciervo — Śrīmad-bhāgavatam 5.8.31, Śrīmad-bhāgavatam 5.9.1-2
mṛga-sutam
el hijo de un ciervo — Śrīmad-bhāgavatam 5.8.29
mṛga-varāha-ādibhyaḥ
de los ciervos, jabalíes, etc. — Śrīmad-bhāgavatam 5.9.13
mṛga-saṅgāt
debido a mi relación íntima con un ciervo — Śrīmad-bhāgavatam 5.12.14
mṛga-śīrṣā-ādīni
como Mṛgaśīrṣā — Śrīmad-bhāgavatam 5.23.6