Skip to main content

Word for Word Index

avyakta-mūlam
situado por sí solo — Śrīmad-bhāgavatam 3.8.29
aṅghri-mūlam
Tus pies — Śrīmad-bhāgavatam 3.18.22-23
a las plantas de Tus pies de loto — Śrīmad-bhāgavatam 7.9.16
dhaniṣṭhā mūlam ca
y las estrellas llamadas Dhaniṣṭhā y Mūlā — Śrīmad-bhāgavatam 5.23.6
dharma-mūlam
la raíz de los principios religiosos — Śrīmad-bhāgavatam 7.11.7
mūlam
raíz — Śrīmad-bhāgavatam 1.5.5
raíz — Śrīmad-bhāgavatam 3.9.37
a la raíz (pies de loto) — Śrīmad-bhāgavatam 3.21.15
la fuente — Śrīmad-bhāgavatam 3.21.15
fin supremo — Śrīmad-bhāgavatam 3.29.1-2
la raíz de todo — Śrīmad-bhāgavatam 4.30.32
la raíz — Śrīmad-bhāgavatam 8.19.39, Śrīmad-bhāgavatam 9.10.30
el punto de apoyo — Śrīmad-bhāgavatam 10.4.39
tat-pāda-mūlam
a sus pies — Śrīmad-bhāgavatam 1.17.29
a los pies de loto de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.9.20
pāda-mūlam
plantas de los pies. — Śrīmad-bhāgavatam 1.18.16
las plantas de los pies — Śrīmad-bhāgavatam 2.1.26
el refugio de los pies de loto — Śrīmad-bhāgavatam 2.8.6
pies — Śrīmad-bhāgavatam 3.25.43, Śrīmad-bhāgavatam 4.29.50
pies de loto — Śrīmad-bhāgavatam 4.9.8, Śrīmad-bhāgavatam 4.24.55, Śrīmad-bhāgavatam 8.6.14
los pies de loto — Śrīmad-bhāgavatam 4.9.31
a los pies de loto — Śrīmad-bhāgavatam 5.10.15
a Sus trascendentales pies de loto — Śrīmad-bhāgavatam 6.4.33
al nivel de sus pies — Śrīmad-bhāgavatam 9.4.36
sva-tālu-mūlam
en la base del paladar — Śrīmad-bhāgavatam 2.2.20
vṛkṣa-mūlam
al pie de un árbol — Śrīmad-bhāgavatam 3.4.3
viśva-mūlam
el origen es el Supremo — Śrīmad-bhāgavatam 3.7.16
ārti-mūlam
llenos de ansiedades — Śrīmad-bhāgavatam 3.9.6
ātma-mūlam
enraizado en sí mismo — Śrīmad-bhāgavatam 3.9.16
nayana-mūlam
cara a cara — Śrīmad-bhāgavatam 3.15.46
vyavahāra-mūlam
que se basa únicamente en la etiqueta — Śrīmad-bhāgavatam 5.12.4
causa de actividades materiales — Śrīmad-bhāgavatam 5.12.8
yat-pāda-mūlam
los pies de loto del cual (del Señor Saṅkarṣaṇa) — Śrīmad-bhāgavatam 6.15.28
tālu-mūlam
la raíz de la garganta — Śrīmad-bhāgavatam 10.11.50