Skip to main content

Word for Word Index

deva-mātuḥ
de la madre de los semidioses (Aditi) — Śrīmad-bhāgavatam 3.1.33
mātuḥ eva
¿(o pertenece) a la madre que mantuvo este cuerpo en el vientre? — Śrīmad-bhāgavatam 10.10.11
mātuḥ
madre — Śrīmad-bhāgavatam 1.12.7
de la madre — Śrīmad-bhāgavatam 1.18.1
a Su madre — Śrīmad-bhāgavatam 3.25.5
de Su madre — Śrīmad-bhāgavatam 3.25.31, Śrīmad-bhāgavatam 3.29.6, Śrīmad-bhāgavatam 10.1.10
de la madre — Śrīmad-bhāgavatam 3.31.5, Śrīmad-bhāgavatam 4.8.24, Śrīmad-bhāgavatam 4.11.28, Śrīmad-bhāgavatam 5.2.21, Śrīmad-bhāgavatam 6.11.4, Śrīmad-bhāgavatam 6.14.37, Śrīmad-bhāgavatam 9.15.9
de su madre — Śrīmad-bhāgavatam 4.8.14, Śrīmad-bhāgavatam 4.9.29, Śrīmad-bhāgavatam 4.12.52
a su madre — Śrīmad-bhāgavatam 4.8.14
de mi madre — Śrīmad-bhāgavatam 7.7.16, Śrīmad-bhāgavatam 10.1.5-7
sva-mātuḥ
de Su madre — Śrīmad-bhāgavatam 3.25.12
de Su propia madre (Yaśodādevī, la madre de Kṛṣṇa) — Śrīmad-bhāgavatam 10.9.18
sa-mātuḥ
de su madrastra — Śrīmad-bhāgavatam 4.8.26
tat-mātuḥ
en presencia de Su madre — Śrīmad-bhāgavatam 10.8.28
mātuḥ pituḥ vā
¿o (pertenece) al padre de la madre? (porque a veces el padre de la madre adopta a su nieto como hijo suyo) — Śrīmad-bhāgavatam 10.10.11