Skip to main content

Word for Word Index

māna
de prestigio falso — Śrīmad-bhāgavatam 8.22.27
prestigio falso — Śrīmad-bhāgavatam 10.7.13-15
y ofreciendo respetos. — CC Ādi-līlā 10.101
honor. — CC Ādi-līlā 13.109
tú consideras. — CC Ādi-līlā 14.85
todo respeto. — CC Ādi-līlā 17.26
y prestigio — CC Madhya-līlā 2.33
desdén — CC Madhya-līlā 2.66
honor. — CC Madhya-līlā 2.68
tú aceptas — CC Madhya-līlā 6.161
y enfado — CC Madhya-līlā 8.169
enfado — CC Madhya-līlā 8.172
respeto — CC Madhya-līlā 10.148
enfado debido a los celos — CC Madhya-līlā 14.142
el enfado femenino — CC Madhya-līlā 14.162
mānas (una medida de peso) — CC Madhya-līlā 15.207
otro tipo de calabaza — CC Madhya-līlā 15.213
aborrecimiento — CC Madhya-līlā 19.178
medida. — CC Madhya-līlā 20.388
indignación debida al afecto — CC Madhya-līlā 23.42
māna — CC Madhya-līlā 23.63
tú consideras. — CC Antya-līlā 3.31
māna-vardhanaḥ
aquel que enriquece la familia — Śrīmad-bhāgavatam 1.4.10
solo para honrar — Śrīmad-bhāgavatam 5.1.23
māna-yānaḥ
pensando así. — Śrīmad-bhāgavatam 3.1.16
sva-māna
por Su propia medida — Śrīmad-bhāgavatam 3.8.25
māna-ārūḍhaḥ
bajo la influencia del falso prestigio — Śrīmad-bhāgavatam 4.26.8
māna-spṛhā
el deseo de ser una persona respetable en la sociedad — Śrīmad-bhāgavatam 5.18.14
māna-varjitam
ofrecido sin respeto — Śrīmad-bhāgavatam 7.13.38
māna’
tú consideras — CC Madhya-līlā 19.101, CC Madhya-līlā 19.102
tú piensas — CC Madhya-līlā 19.103
consideras — CC Madhya-līlā 19.104
acepta — CC Antya-līlā 7.138
māna-śūnyatā
ausencia de prestigio falso — CC Madhya-līlā 23.18-19
nimantraṇa māna’
por favor, acepta la invitación — CC Antya-līlā 8.83