Skip to main content

Word for Word Index

aśru-locanaḥ
con los ojos llenos de lágrimas — Śrīmad-bhāgavatam 4.20.21
con lágrimas en los ojos. — Śrīmad-bhāgavatam 7.9.6
praṇaya-aśru-locanaḥ
con lágrimas en los ojos debido al amor — Śrīmad-bhāgavatam 6.16.31
aśru-vilola-locanaḥ
ojos arrasados en lágrimas — Śrīmad-bhāgavatam 8.22.14
bāṣpa-locanaḥ
con lágrimas en los ojos — Śrīmad-bhāgavatam 9.10.39-40
kamala-locanaḥ
cuyos ojos son como pétalos de loto — Śrīmad-bhāgavatam 9.16.25
nava-kañja-locanaḥ
y cuyos ojos son exactamente como pétalos de una flor de loto recién florecida — Śrīmad-bhāgavatam 8.10.53
puṣkara-locanaḥ
de los ojos de loto — Śrīmad-bhāgavatam 1.10.30
locanaḥ
aquel que tiene esa clase de ojos — Śrīmad-bhāgavatam 1.16.13-15
en los ojos — Śrīmad-bhāgavatam 2.9.18
ojos — Śrīmad-bhāgavatam 3.19.26, Śrīmad-bhāgavatam 7.8.30
el que tiene los ojos — Śrīmad-bhāgavatam 4.2.12
cuyos ojos — Śrīmad-bhāgavatam 5.25.7, Śrīmad-bhāgavatam 7.5.34
tāmra-locanaḥ
con ojos rojizos como el cobre — Śrīmad-bhāgavatam 5.17.20
mīlita-locanaḥ
con los ojos cerrados — Śrīmad-bhāgavatam 9.8.9-10
utphulla-locanaḥ
con los ojos muy brillantes — Śrīmad-bhāgavatam 9.14.17-18
nirgata-locanaḥ
con los ojos saliéndosele por la presión — Śrīmad-bhāgavatam 10.7.28

Filter by hierarchy