Skip to main content

Word for Word Index

liṅga-anvitaḥ
cubierta por el cuerpo sutil — Śrīmad-bhāgavatam 7.2.47
dvija-bandhu-liṅga
con las características de una persona que ha nacido en familia brāhmaṇa pero que no cumple con los deberes propios de un brāhmaṇaŚrīmad-bhāgavatam 5.12.1
liṅga-bhedam
la diversidad de cuerpos conforme al deseo — Śrīmad-bhāgavatam 10.8.37-39
liṅga-bhidā
con formas separadas — Śrīmad-bhāgavatam 8.3.30
liṅga-bhāvanā
identificar el cuerpo material con el ser — Śrīmad-bhāgavatam 7.2.25-26
mukunda-liṅga-ālaya-darśane
en ver a las Deidades, los templos y los santos dhāmas de Mukunda — Śrīmad-bhāgavatam 9.4.18-20
deva-liṅga-praticchannaḥ
disfrazándose con ropas de semidiós — Śrīmad-bhāgavatam 8.9.24
nṛpa-liṅga-dharam
aquel que se hace pasar por un rey — Śrīmad-bhāgavatam 1.16.4
suhṛt-liṅga-dharaḥ
que hace el papel de amigo — Śrīmad-bhāgavatam 7.5.38
liṅga
cuerpo astral — Śrīmad-bhāgavatam 2.8.20
órgano de la generación — Śrīmad-bhāgavatam 3.31.3
forma — Śrīmad-bhāgavatam 4.21.34
formas (Deidades) — Śrīmad-bhāgavatam 7.7.30-31
liṅga-rūpeṇa
con forma sutil — Śrīmad-bhāgavatam 4.29.35
liṅga-ākhyāḥ
características y nombres diversos — Śrīmad-bhāgavatam 6.8.32-33
sva-liṅga-vivaraṇena
por manifestar Tu propia forma — Śrīmad-bhāgavatam 6.9.41
liṅga-vān
con un cuerpo material — Śrīmad-bhāgavatam 7.2.24
ātma-liṅga-viparyayam
la transformación de su sexo en el contrario — Śrīmad-bhāgavatam 9.1.27