Skip to main content

Word for Word Index

bhakti-lakṣaṇaḥ
siendo diestro en el sistema devocional — Śrīmad-bhāgavatam 2.1.21
bhakti-yoga-lakṣaṇaḥ
con señales de servicio devocional puro — Śrīmad-bhāgavatam 5.19.20
vigata-jīva-lakṣaṇaḥ
que no da señales de vida — Śrīmad-bhāgavatam 5.14.16
kṣema-lakṣaṇaḥ
la causa de la prosperidad — Śrīmad-bhāgavatam 4.14.16
lakṣaṇaḥ
denominado — Śrīmad-bhāgavatam 3.32.32
significado. — Śrīmad-bhāgavatam 3.32.32
caracterizado — Śrīmad-bhāgavatam 6.1.2
que aparece como. — Śrīmad-bhāgavatam 6.4.29
señales — CC Ādi-līlā 14.15
parama-puruṣa-ārādhana-lakṣaṇaḥ
cuyas características son la adoración del Señor por medio de la celebración de sacrificios, etc. — Śrīmad-bhāgavatam 5.14.2