Skip to main content

Word for Word Index

dvi-lakṣa-yojana-antara-gatāḥ
situado a una distancia de 2 580 000 kilómetros — Śrīmad-bhāgavatam 5.22.15
trayodaśa-lakṣa-yojana-antarataḥ
another 1,300,000 yojanasŚrīmad-bhāgavatam 5.23.1
ekādaśa-lakṣa-yojana-antare
a una distancia de 1 100 000 yojanasŚrīmad-bhāgavatam 5.22.17
lakṣa-arbuda
muchos millones — CC Madhya-līlā 9.40
aṣṭa-lakṣa khāya
disfruta de 800.000 monedas — CC Antya-līlā 6.32
biśa lakṣa
2.000.000 de monedas — CC Antya-līlā 6.19
bāra-lakṣa
1.200.000 — CC Madhya-līlā 16.217
doce cientos de miles — CC Antya-līlā 3.191
bāra lakṣa
1.200.000 monedas — CC Antya-līlā 6.19
caurāśī-lakṣa
8.400.000 — CC Madhya-līlā 19.138
dui-cāri-lakṣa kāhana
entre dos y cuatrocientas mil kāhanasCC Antya-līlā 9.123
cāri-lakṣa grantha
400.000 versos — CC Antya-līlā 4.231
dui-lakṣa kāhana
200.000 kāhanas de kauḍis (un kāhana son 1.280 kauḍis) — CC Antya-līlā 9.19
200.000 kāhanasCC Antya-līlā 9.19, CC Antya-līlā 9.96
200.000 kāhanas de kauḍis. — CC Antya-līlā 9.40
dui-lakṣa kāhana kauḍi
200.000 kāhanas de kauḍisCC Antya-līlā 9.119
yojana-lakṣa-dvayāt
a una distancia de 2 580 000 kilómetros — Śrīmad-bhāgavatam 5.22.16
dvi-lakṣa-yojanataḥ
200 000 yojanasŚrīmad-bhāgavatam 5.22.11
200 000 yojanas (2 580 000 kilómetros) — Śrīmad-bhāgavatam 5.22.12
2 580 000 kilómetros — Śrīmad-bhāgavatam 5.22.13
yojana-lakṣa-dvitaye
a una distancia de 2 580 000 kilómetros — Śrīmad-bhāgavatam 5.22.14
lakṣa-guṇa
cien mil veces — CC Madhya-līlā 17.227
lakṣa-koṭi
cientos de miles — CC Madhya-līlā 1.224
muchos millones — CC Madhya-līlā 17.73
un billón de yojanasCC Madhya-līlā 21.85
miles de millones — CC Madhya-līlā 21.133
lakṣa-koṭi loka
muchos cientos de miles de personas — CC Madhya-līlā 16.208
lakṣa koṭi
cientos de miles — CC Madhya-līlā 16.265-266, CC Madhya-līlā 25.174
lakṣa koṭi-vadana
con cien mil y diez millones de caras — CC Madhya-līlā 21.68
tina-lakṣa nāma
300.000 santos nombres del Señor. — CC Antya-līlā 7.48
lakṣa
cientos de miles — Śrīmad-bhāgavatam 5.21.12, CC Ādi-līlā 10.43, CC Madhya-līlā 25.65
lākhs (un lākh equivale a cien mil) — Śrīmad-bhāgavatam 9.23.32
por millones — CC Ādi-līlā 5.22
cien mil — CC Ādi-līlā 10.99, CC Madhya-līlā 21.4, CC Madhya-līlā 21.67, CC Madhya-līlā 21.68
cien mil — CC Madhya-līlā 1.37, CC Antya-līlā 3.100
100.000 — CC Antya-līlā 4.226
ṣaṭ-triṁśat-lakṣa-yojana-āyataḥ
3 600 000 yojanas de longitud — Śrīmad-bhāgavatam 5.21.15
lakṣa-uttaram
aumentada en 100 000 — Śrīmad-bhāgavatam 5.21.19
lakṣa-yojanataḥ
una medida de 100 000 yojanasŚrīmad-bhāgavatam 5.22.8
lakṣa-yojana
cien mil yojanas (un millón trescientos mil kilómetros) — Śrīmad-bhāgavatam 8.7.9