Skip to main content

Word for Word Index

anavadya-lakṣaṇam
que tenía las características de un animal torpe, debido a su cuerpo, grueso como el de un toro, y a que era sordo y mudo — Śrīmad-bhāgavatam 5.9.14
bhagavat-lakṣaṇam
con las características de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.4.1
brahma-lakṣaṇam
las características del brāhmaṇa. — Śrīmad-bhāgavatam 7.11.21
daśa-lakṣaṇam
diez características — Śrīmad-bhāgavatam 2.9.44
hetu-lakṣaṇam
los síntomas de las causas — Śrīmad-bhāgavatam 2.8.19
kṣatra-lakṣaṇam
estas son las características del kṣatriya. — Śrīmad-bhāgavatam 7.11.22
lakṣaṇam
caracterizado por. — Śrīmad-bhāgavatam 1.7.24
marca — Śrīmad-bhāgavatam 1.15.13
marcado de ese modo — Śrīmad-bhāgavatam 2.2.10
que posee — Śrīmad-bhāgavatam 2.8.8
síntomas — Śrīmad-bhāgavatam 2.8.19
características — Śrīmad-bhāgavatam 2.10.2
señales — Śrīmad-bhāgavatam 3.10.10
los rasgos distintivos — Śrīmad-bhāgavatam 3.26.1
características — Śrīmad-bhāgavatam 3.26.9, Śrīmad-bhāgavatam 3.26.30, Śrīmad-bhāgavatam 3.29.1-2
rasgos — Śrīmad-bhāgavatam 3.26.22
característico — Śrīmad-bhāgavatam 3.26.26
definición — Śrīmad-bhāgavatam 3.26.33
características. — Śrīmad-bhāgavatam 3.26.34, Śrīmad-bhāgavatam 6.1.38
las características. — Śrīmad-bhāgavatam 3.26.46
explicación — Śrīmad-bhāgavatam 3.28.1
la manifestación — Śrīmad-bhāgavatam 3.29.11-12
caracterizados por — Śrīmad-bhāgavatam 5.5.28
caracterizado — Śrīmad-bhāgavatam 5.25.1
característica — Śrīmad-bhāgavatam 7.11.35
ubhaya-lakṣaṇam
de ambos tipos — Śrīmad-bhāgavatam 5.4.8
svapna-nirvṛti-lakṣaṇam
el tipo de felicidad de que se goza en sueños — Śrīmad-bhāgavatam 5.14.17
sādhu-lakṣaṇam
la característica del devoto. — Śrīmad-bhāgavatam 6.17.37
vaiśya-lakṣaṇam
las características del vaiśya. — Śrīmad-bhāgavatam 7.11.23
saṁjñāna-lakṣaṇam
manifestando todas los signos de la vida, el conocimiento y el recuerdo — Śrīmad-bhāgavatam 9.16.24
mahā-puruṣa-lakṣaṇam
con todas las características de la Suprema Personalidad de Dios, Viṣṇu — Śrīmad-bhāgavatam 10.3.23