Skip to main content

Word for Word Index

labdha-apacitayaḥ
aquellos que recibieron suntuosamente como remuneración — Śrīmad-bhāgavatam 1.12.29
labdha-arthaḥ
obtuvo el don — Śrīmad-bhāgavatam 8.15.1-2
labdha-bahiḥ-dṛśiḥ
habiendo recuperado la percepción sensorial externa — Śrīmad-bhāgavatam 10.12.44
labdha-bhaktī
habiendo revivido su actitud natural de servicio devocional — Śrīmad-bhāgavatam 10.10.20-22
labdha-bodhaḥ
dotado de conciencia — Śrīmad-bhāgavatam 3.31.10
labdha-chidrāḥ
aprovechando la oportunidad — Śrīmad-bhāgavatam 9.16.10
labdha-dakṣiṇāḥ
que obtuvieron recompensas — Śrīmad-bhāgavatam 4.19.41
labdha-dhanaḥ
para obtener algunas riquezas — Śrīmad-bhāgavatam 1.12.32
labdha-janmabhiḥ
que ha nacido — Śrīmad-bhāgavatam 5.19.19
labdha-kāmaiḥ
por aquellos brāhmaṇas, que estaban completamente satisfechos — Śrīmad-bhāgavatam 9.4.33-35
labdha-kāyaḥ
habiendo obtenido Su cuerpo — Śrīmad-bhāgavatam 5.24.18
labdha
obtuve — Śrīmad-bhāgavatam 1.5.27
habiendo sido percibidos — Śrīmad-bhāgavatam 2.10.23
ha logrado — Śrīmad-bhāgavatam 3.1.31
conseguida — Śrīmad-bhāgavatam 3.15.7
consiguieron — Śrīmad-bhāgavatam 3.15.44
habiéndose logrado — Śrīmad-bhāgavatam 3.21.12
habiendo obtenido — Śrīmad-bhāgavatam 4.1.58
por lo que se obtiene — Śrīmad-bhāgavatam 4.9.36
obtuvo — Śrīmad-bhāgavatam 4.21.9, Śrīmad-bhāgavatam 5.24.28
habiendo logrado — Śrīmad-bhāgavatam 5.4.8
al descubrir — Śrīmad-bhāgavatam 6.18.71
de ganancias materiales — Śrīmad-bhāgavatam 7.7.30-31
labdha-rājyaḥ
en posesión de su reino paterno — Śrīmad-bhāgavatam 1.13.16
labdha-upaśāntiḥ
aquel que ha conseguido bienaventuranza plena — Śrīmad-bhāgavatam 2.2.16
labdha-tīrthaḥ
habiendo conseguido una oportunidad excelente — Śrīmad-bhāgavatam 3.19.4
labdha-ātmā
situado en sí mismo — Śrīmad-bhāgavatam 3.24.45
labdha-padam
fijada — Śrīmad-bhāgavatam 3.28.20
labdha-smṛtiḥ
habiendo recobrado la memoria — Śrīmad-bhāgavatam 3.31.9
se recupera la conciencia perdida — Śrīmad-bhāgavatam 5.12.16
labdha-mānānām
honradas — Śrīmad-bhāgavatam 6.14.41
labdha-varaḥ
habiendo obtenido el don que deseaba — Śrīmad-bhāgavatam 7.4.4
que recibió la extraordinaria bendición — Śrīmad-bhāgavatam 7.10.27
haber recibido una bendición — Śrīmad-bhāgavatam 9.7.3
labdha-prasādam
que había obtenido las bendiciones del Señor — Śrīmad-bhāgavatam 8.23.5
labdha-vyavasthānaḥ
al recibir la oportunidad de cambiar su vejez — Śrīmad-bhāgavatam 9.18.38
labdhā
habiendo obtenido — Śrīmad-bhāgavatam 1.15.8
había conseguido — Śrīmad-bhāgavatam 3.22.31
obtenida — Śrīmad-bhāgavatam 4.30.13, Śrīmad-bhāgavatam 5.2.10
ātma-labdhā
aquellos que han conseguido semejante logro personal. — Śrīmad-bhāgavatam 3.7.14