Skip to main content

Word for Word Index

līlā-ambujena
jugando con una flor de loto — Śrīmad-bhāgavatam 3.15.21
hari-līlā-amṛtam
el néctar de los pasatiempos del Señor — Śrīmad-bhāgavatam 3.20.6
līlā-avaloka
con miradas provocadoras — Śrīmad-bhāgavatam 5.17.13
valgu-gati-līlā-avalokanaiḥ
moviéndose con gran suavidad, atraen el corazón de todos. — Śrīmad-bhāgavatam 8.8.7
līlā-avalokanām
mirada juguetona. — Śrīmad-bhāgavatam 3.20.30
hari-līlā
los trascendentales pasatiempos del Señor — Śrīmad-bhāgavatam 1.16.8
līlā-kathāḥ
narraciones de los pasatiempos — Śrīmad-bhāgavatam 7.9.18
līlā
aventuras — Śrīmad-bhāgavatam 1.1.18
pasatiempos — Śrīmad-bhāgavatam 1.2.34, Śrīmad-bhāgavatam 2.2.12, Śrīmad-bhāgavatam 2.6.46, CC Madhya-līlā 1.10, CC Madhya-līlā 1.15, CC Madhya-līlā 1.285, CC Madhya-līlā 2.89, CC Madhya-līlā 4.3-4, CC Madhya-līlā 7.110, CC Madhya-līlā 8.309, CC Madhya-līlā 9.115, CC Madhya-līlā 11.240, CC Madhya-līlā 17.138, CC Madhya-līlā 17.210, CC Madhya-līlā 18.213, CC Madhya-līlā 20.247, CC Madhya-līlā 20.383, CC Madhya-līlā 20.384, CC Madhya-līlā 20.385, CC Madhya-līlā 20.395, CC Antya-līlā 3.88, CC Antya-līlā 3.269, CC Antya-līlā 3.270, CC Antya-līlā 4.210, CC Antya-līlā 4.212, CC Antya-līlā 6.3, CC Antya-līlā 18.11, CC Antya-līlā 19.101, CC Antya-līlā 20.73, CC Antya-līlā 20.75
pasatiempos — Śrīmad-bhāgavatam 3.2.14, CC Ādi-līlā 3.48, CC Ādi-līlā 4.27-28, CC Ādi-līlā 4.265, CC Ādi-līlā 5.193, CC Ādi-līlā 6.81, CC Ādi-līlā 7.162, CC Ādi-līlā 8.45, CC Ādi-līlā 8.46, CC Ādi-līlā 8.47, CC Ādi-līlā 10.47, CC Ādi-līlā 10.97, CC Ādi-līlā 11.20, CC Ādi-līlā 12.44, CC Ādi-līlā 13.14, CC Ādi-līlā 13.14, CC Ādi-līlā 13.14, CC Ādi-līlā 13.37, CC Ādi-līlā 13.46, CC Ādi-līlā 13.47, CC Ādi-līlā 13.48, CC Ādi-līlā 14.70, CC Ādi-līlā 15.22, CC Ādi-līlā 15.22, CC Ādi-līlā 15.32, CC Ādi-līlā 16.20, CC Ādi-līlā 16.109, CC Ādi-līlā 17.87, CC Ādi-līlā 17.117, CC Madhya-līlā 13.63, CC Madhya-līlā 13.66, CC Madhya-līlā 13.131, CC Madhya-līlā 14.46, CC Madhya-līlā 14.104, CC Madhya-līlā 14.202, CC Madhya-līlā 15.31, CC Madhya-līlā 16.201, CC Madhya-līlā 23.84-85, CC Antya-līlā 1.11
mediante pasatiempos de ese tipo — Śrīmad-bhāgavatam 3.9.14
pasatiempo — Śrīmad-bhāgavatam 3.10.18, CC Ādi-līlā 8.48
por los pasatiempos — Śrīmad-bhāgavatam 8.23.8
los pasatiempos — Śrīmad-bhāgavatam 8.24.29, CC Madhya-līlā 14.256
līlā-upayikam
precisamente idónea para los pasatiempos — Śrīmad-bhāgavatam 3.2.12
līlā-ātapatreṇa
mediante el paraguas de pasatiempo — Śrīmad-bhāgavatam 3.2.33
vaikuṇṭha-līlā
en los pasatiempos de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.28.6
līlā-tanubhiḥ
con diversas formas para pasatiempos — Śrīmad-bhāgavatam 7.7.34
ātta-līlā-tanoḥ
cuyo cuerpo espiritual está siempre ocupado en diversos pasatiempos — Śrīmad-bhāgavatam 9.11.20