Skip to main content

Word for Word Index

kṣīṇa-dhanaḥ
carecer por completo de riquezas — Śrīmad-bhāgavatam 5.13.12
sin tener dinero suficiente — Śrīmad-bhāgavatam 5.14.36
kṣīṇa-kalmaṣāḥ
que están libres de todos los pecados — Bg. 5.25
kṣīṇa kāya
un cuerpo delgado — CC Antya-līlā 13.5
kṣīṇa
agotados — Śrīmad-bhāgavatam 3.32.21
desaparecidos — Śrīmad-bhāgavatam 3.33.26
reducidas — Śrīmad-bhāgavatam 4.9.35
haberse reducido — Śrīmad-bhāgavatam 6.10.26
delgado — CC Madhya-līlā 2.6, CC Antya-līlā 8.65
muy débil. — CC Madhya-līlā 13.108
delgados — CC Antya-līlā 13.4
flaco — CC Antya-līlā 14.45
kṣīṇa-rikthaḥ
aunque privado de toda riqueza — Śrīmad-bhāgavatam 8.22.29-30
kṣīṇa-puṇyān
que están desprovistos de toda actividad piadosa — CC Madhya-līlā 22.92