Skip to main content

Word for Word Index

asat-kṛtāḥ
habiéndoseles faltado al respeto. — Śrīmad-bhāgavatam 3.16.4
insultados — Śrīmad-bhāgavatam 4.14.30
kṛtāḥ
constituidas — Śrīmad-bhāgavatam 1.17.24
hecho por ti. — Śrīmad-bhāgavatam 1.19.32
hecho por él. — Śrīmad-bhāgavatam 3.10.28-29
hechas — Śrīmad-bhāgavatam 4.25.45, Śrīmad-bhāgavatam 4.29.9
se hicieron — Śrīmad-bhāgavatam 5.1.31
realizados — Śrīmad-bhāgavatam 6.10.28
vueltos a realizar — Śrīmad-bhāgavatam 6.10.28
fueron hechos. — Śrīmad-bhāgavatam 6.18.66-67
obtenidos — Śrīmad-bhāgavatam 7.7.40
hechos (llevados) — Śrīmad-bhāgavatam 7.8.50
creó — Śrīmad-bhāgavatam 8.3.22-24
en quienes hayas pensado para aceptar como yerno. — Śrīmad-bhāgavatam 9.3.31
hecho — Śrīmad-bhāgavatam 10.2.39
se han vuelto — Śrīmad-bhāgavatam 10.7.13-15
tiraḥ-kṛtāḥ
si es difamado — Śrīmad-bhāgavatam 1.18.48
su-kṛtāḥ
resultados de sus actividades piadosas — Śrīmad-bhāgavatam 3.32.21
sat-kṛtāḥ
siendo honrados. — Śrīmad-bhāgavatam 4.19.41
moghāḥ kṛtāḥ kṛtāḥ
se frustran una y otra vez. — Śrīmad-bhāgavatam 7.13.30
tila-āpaḥ kṛtāḥ
sean el último ritual, la última ofrenda ceremonial de sésamo y agua — Śrīmad-bhāgavatam 10.12.15

Filter by hierarchy