Skip to main content

Word for Word Index

bahu-kṛcchra-adhigatam
ganado tras un arduo trabajo — Śrīmad-bhāgavatam 5.14.2
kṛcchra-prāṇāḥ
entidades vivientes que sufren — Śrīmad-bhāgavatam 4.16.8
kṛcchra
dificultad — Śrīmad-bhāgavatam 4.28.14
con gran dificultad — Śrīmad-bhāgavatam 6.14.36
con grandes dificultades — Śrīmad-bhāgavatam 7.13.36
uru-kṛcchra
con grandes dificultades — Śrīmad-bhāgavatam 5.13.13
kṛcchra-āpte
ganadas tras muchas dificultades — Śrīmad-bhāgavatam 6.14.36
kṛcchra-upanataiḥ
cosas obtenidas con grandes sufrimientos — Śrīmad-bhāgavatam 7.13.31
kṛcchra-prāpta
que estaban sufriendo — Śrīmad-bhāgavatam 9.21.3-5
kṛcchra-madhyamām
cuya cintura soportaba el peso excesivo — Śrīmad-bhāgavatam 10.6.5-6

Filter by hierarchy