Skip to main content

Word for Word Index

anna-kūṭa
de la ceremonia Annakūṭa — CC Madhya-līlā 4.75
la ceremonia Annakūṭa de los tiempos de Kṛṣṇa — CC Madhya-līlā 4.86
montones de comida — CC Madhya-līlā 4.94
anna-kūṭa kare
celebrando la ceremonia Annakūṭa — CC Madhya-līlā 4.90
vajra-kūṭa-aṅga
cuerpo como una gran montaña — Śrīmad-bhāgavatam 3.13.29
kūṭa-dharmeṣu
que incluye la práctica de la falsedad — Śrīmad-bhāgavatam 3.30.9
religiosidad fingida — Śrīmad-bhāgavatam 4.2.22
en falsos deberes prescritos — Śrīmad-bhāgavatam 4.25.6
giri-kūṭa-vat
que parecía tan pesado como el pico de una montaña. — Śrīmad-bhāgavatam 10.7.18
śara-kūṭa-gūḍhaḥ
estando cubierto de flechas — Śrīmad-bhāgavatam 3.1.38
kūṭa-karma-jā
debido a las actividades mágicas, ilusorias — Śrīmad-bhāgavatam 8.10.54
because of the illusory, magical activities — Śrīmad-bhāgavatam 8.10.55
kāla-kūṭa
de veneno — CC Madhya-līlā 2.52, CC Antya-līlā 1.148
kūṭa-sthaḥ
situado en lo espiritual — Bg. 6.8
en unidad — Bg. 15.16
con concentración de mente — Śrīmad-bhāgavatam 2.2.34
aquel que es inmutable — Śrīmad-bhāgavatam 3.5.50
inmutable — Śrīmad-bhāgavatam 3.26.20, Śrīmad-bhāgavatam 4.9.15, Śrīmad-bhāgavatam 4.16.19
sin ser afectado por nada — Śrīmad-bhāgavatam 7.3.31
fija en su posición constitucional — CC Antya-līlā 4.178
kūṭa-stham
inmutable — Bg. 12.3-4
situado en el corazón de todos — Śrīmad-bhāgavatam 3.24.5
fija — Śrīmad-bhāgavatam 4.20.11
en lo más profundo del corazón — Śrīmad-bhāgavatam 9.10.14
kūṭa-sthasya
de aquel que se encuentra por encima de la inteligencia de todos — Śrīmad-bhāgavatam 2.5.17
del inmutable — Śrīmad-bhāgavatam 3.7.19
kūṭa-yoginām
para los seudomísticos. — Śrīmad-bhāgavatam 2.9.20
kūṭa-sthāya
sin ser cambiado — Śrīmad-bhāgavatam 4.24.34
kūṭa
en grandes cantidades — CC Ādi-līlā 4.116