Skip to main content

Word for Word Index

kāñcana-giriḥ
la montaña de oro llamada Sumeru, o Meru. — Śrīmad-bhāgavatam 5.16.27
tapta-kāñcana
oro fundido — Śrīmad-bhāgavatam 1.12.9
kāñcana
hechos de oro — Śrīmad-bhāgavatam 2.3.21
oro — Śrīmad-bhāgavatam 3.17.21, Śrīmad-bhāgavatam 4.4.6
de oro — Śrīmad-bhāgavatam 3.18.9
hechas de oro — Śrīmad-bhāgavatam 3.23.31
dorado — Śrīmad-bhāgavatam 4.9.14
dorados — Śrīmad-bhāgavatam 4.21.16
nada — Śrīmad-bhāgavatam 5.14.46
doradas — Śrīmad-bhāgavatam 8.2.14-19
con oro — Śrīmad-bhāgavatam 8.15.5
adornos de oro — Śrīmad-bhāgavatam 10.5.7
oro — CC Madhya-līlā 17.107
lasat-kāñcana-nūpuram
Sus piernas están adornadas con campanitas tobilleras de oro — Śrīmad-bhāgavatam 4.8.49
kāñcana-sadṛśa
como oro fundido — CC Madhya-līlā 7.79
kāñcana-pañcālikā
un muñeco hecho de oro — CC Madhya-līlā 8.269