Skip to main content

Word for Word Index

sarva-kāraṇa-kāraṇam
la causa de todas las causas. — CC Ādi-līlā 2.107, CC Madhya-līlā 21.35
la causa de todas las causas. — CC Madhya-līlā 20.154
kāraṇam
el medio — Bg. 6.3, Bg. 6.3
la causa — Bg. 13.22, Śrīmad-bhāgavatam 10.10.1
causa. — Śrīmad-bhāgavatam 1.19.4
la causa suprema — Śrīmad-bhāgavatam 3.11.42
el origen de — Śrīmad-bhāgavatam 3.14.29
la causa — Śrīmad-bhāgavatam 3.17.1, Śrīmad-bhāgavatam 3.26.8, Śrīmad-bhāgavatam 4.8.41, Śrīmad-bhāgavatam 6.17.39, Śrīmad-bhāgavatam 6.19.11, Śrīmad-bhāgavatam 8.15.27, Śrīmad-bhāgavatam 8.15.28, Śrīmad-bhāgavatam 10.2.39, CC Madhya-līlā 24.159, CC Madhya-līlā 24.159
causa — Śrīmad-bhāgavatam 4.7.50, Śrīmad-bhāgavatam 4.23.35
la causa. — Śrīmad-bhāgavatam 4.11.24, Śrīmad-bhāgavatam 6.7.33, Śrīmad-bhāgavatam 6.12.8, Śrīmad-bhāgavatam 7.1.21
causa. — Śrīmad-bhāgavatam 8.16.19
la manifestación kāraṇaCC Ādi-līlā 2.53
Él es la causa original. — CC Madhya-līlā 8.137
mṛgatva-kāraṇam
la causa de aceptar un cuerpo de ciervo — Śrīmad-bhāgavatam 5.8.28
visrambha-kāraṇam
causa de fe (en tus palabras). — Śrīmad-bhāgavatam 7.6.29-30
mukti-kāraṇam
la causa de liberación — Śrīmad-bhāgavatam 8.8.21
patana-kāraṇam
la causa de su caída (¿cómo podía haberse producido tan de repente?).Śrīmad-bhāgavatam 10.11.2
tat-toṣa-kāraṇam
causa de satisfacer al Señor. — CC Madhya-līlā 8.58
phala-kāraṇam
el origen del resultado — CC Antya-līlā 1.91