Skip to main content

Word for Word Index

kālena alpena
en muy poco tiempo — Śrīmad-bhāgavatam 10.8.26
ati-mahatā kālena
después de mucho tiempo — Śrīmad-bhāgavatam 5.17.1
kālena bhūyasā
durante mucho tiempo — Śrīmad-bhāgavatam 3.23.4-5
después de mucho tiempo — Śrīmad-bhāgavatam 3.24.27
con el paso del tiempo — Śrīmad-bhāgavatam 3.24.37
kālena etāvatā
durante tanto tiempo — Śrīmad-bhāgavatam 7.5.22
kālena
en el transcurso del tiempo — Bg. 4.2, Bg. 4.38, Śrīmad-bhāgavatam 1.4.16, Śrīmad-bhāgavatam 1.5.18
por influencia del tiempo — Śrīmad-bhāgavatam 1.16.24
con el transcurso del tiempo — Śrīmad-bhāgavatam 2.7.36
duración — Śrīmad-bhāgavatam 2.8.4
a su debido tiempo — Śrīmad-bhāgavatam 3.1.20, Śrīmad-bhāgavatam 3.16.31, Śrīmad-bhāgavatam 5.4.5, Śrīmad-bhāgavatam 7.2.42, Śrīmad-bhāgavatam 7.9.35, Śrīmad-bhāgavatam 7.10.43-44, Śrīmad-bhāgavatam 9.9.1, Śrīmad-bhāgavatam 9.20.17
con el transcurso del tiempo — Śrīmad-bhāgavatam 3.1.24
con el tiempo — Śrīmad-bhāgavatam 3.2.3, Śrīmad-bhāgavatam 5.8.29, Śrīmad-bhāgavatam 9.9.8
por el tiempo eterno — Śrīmad-bhāgavatam 3.4.29, Śrīmad-bhāgavatam 3.10.12
por el tiempo — Śrīmad-bhāgavatam 3.8.14, Śrīmad-bhāgavatam 3.15.3, Śrīmad-bhāgavatam 3.32.12-15, Śrīmad-bhāgavatam 6.15.3, Śrīmad-bhāgavatam 7.9.21, CC Madhya-līlā 24.169
en el debido transcurso del tiempo — Śrīmad-bhāgavatam 3.8.22
mediante el eterno kālaŚrīmad-bhāgavatam 3.11.28
tiempo — Śrīmad-bhāgavatam 3.23.53
durante muchos años — Śrīmad-bhāgavatam 3.27.27
con el paso del tiempo — Śrīmad-bhāgavatam 4.18.8, Śrīmad-bhāgavatam 5.25.3, Śrīmad-bhāgavatam 7.7.18, Śrīmad-bhāgavatam 7.15.34, Śrīmad-bhāgavatam 8.14.4, Śrīmad-bhāgavatam 9.3.31, CC Madhya-līlā 21.11
en tiempo — Śrīmad-bhāgavatam 4.20.15
con el correr del tiempo — Śrīmad-bhāgavatam 5.4.14
por la influencia del tiempo — Śrīmad-bhāgavatam 5.9.6, Śrīmad-bhāgavatam 8.1.29, Śrīmad-bhāgavatam 8.3.25
por el factor tiempo — Śrīmad-bhāgavatam 5.23.2
debido a los años de lucha — Śrīmad-bhāgavatam 8.2.30
a su debido tiempo (después de muchísimos millones de años) — Śrīmad-bhāgavatam 8.3.5
por un tiempo favorable (o: kāvyena–por Śukrācārya) — Śrīmad-bhāgavatam 8.6.19
tiempo eterno — Śrīmad-bhāgavatam 8.12.40
debido al momento (el final del día de Brahmā) — Śrīmad-bhāgavatam 8.24.8
con el paso del tiempo (la tierra y otras cosas materiales se purifican) — Śrīmad-bhāgavatam 10.5.4
del tiempo — Śrīmad-bhāgavatam 10.8.21
con el paso del tiempo — CC Madhya-līlā 19.1, CC Madhya-līlā 19.119, CC Madhya-līlā 24.350
sva-kālena
con el paso del tiempo — Śrīmad-bhāgavatam 10.11.37