Skip to main content

Word for Word Index

kuru-bala-abdhim
el océano del poder militar de los Kurus — Śrīmad-bhāgavatam 1.15.14
kuru-deva-devyāḥ
de Draupadī, la esposa del santo Yudhiṣṭhira — Śrīmad-bhāgavatam 3.1.7
kuru-jāṅgala
la provincia de Delhi — Śrīmad-bhāgavatam 1.10.34-35
kuru-jāṅgale
en la capital del imperio Kuru — Śrīmad-bhāgavatam 1.16.10
kuru-jāṅgalān
las provincias Kuru-jāṅgala — Śrīmad-bhāgavatam 1.4.6
kuru-nandana
¡oh, hijo de la dinastía Kuru! — Śrīmad-bhāgavatam 1.13.59
hijo de la dinastía Kuru — Śrīmad-bhāgavatam 1.15.18
¡oh, descendiente de Kuru! — Śrīmad-bhāgavatam 6.18.44
¡oh, hijo de la dinastía Kuru, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 9.16.1
kuru
acata — Śrīmad-bhāgavatam 1.7.53-54
los hijos de Dhṛtarāṣṭra — Śrīmad-bhāgavatam 2.7.34-35
hazlo. — Śrīmad-bhāgavatam 2.7.51
señala — Śrīmad-bhāgavatam 3.12.8
haz bondadosamente — Śrīmad-bhāgavatam 3.14.15
tan solo ejecuta — Śrīmad-bhāgavatam 4.6.50
haz — Śrīmad-bhāgavatam 4.18.11, Śrīmad-bhāgavatam 4.20.33, Śrīmad-bhāgavatam 4.27.26, CC Antya-līlā 1.146
Kuru — Śrīmad-bhāgavatam 5.2.19
realiza — Śrīmad-bhāgavatam 7.10.22, Śrīmad-bhāgavatam 7.10.23
simplemente dalo — Śrīmad-bhāgavatam 8.22.2
celebra, sin más — Śrīmad-bhāgavatam 10.8.10
kuru-śreṣṭha
¡oh, el mejor entre los Kurus! — Śrīmad-bhāgavatam 3.4.35
¡oh, el mejor entre los Kurus, Vidura! — Śrīmad-bhāgavatam 3.29.6
¡oh, Vidura! — Śrīmad-bhāgavatam 4.17.12
¡oh, joya de la dinastía Kuru! — Śrīmad-bhāgavatam 6.4.35-39
¡oh, el mejor de los Kurus! — Śrīmad-bhāgavatam 8.22.12
¡oh, el mejor de los reyes Kuru! — Śrīmad-bhāgavatam 9.4.41
¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 10.11.1
kuru-patim
el rey de los Kurus — Śrīmad-bhāgavatam 1.8.3
kuru-tantave
por el descendiente de Mahārāja Kuru. — Śrīmad-bhāgavatam 1.8.14
kuru-nāryaḥ
las damas de la familia real de los Kurus — Śrīmad-bhāgavatam 1.10.16
kuru-udvahaḥ
Mahārāja Yudhiṣṭhira. — Śrīmad-bhāgavatam 1.14.2
kuru-varya
¡oh, el mejor de los Kurus! — Śrīmad-bhāgavatam 2.1.34
¡oh, el mejor de los Kurus! — Śrīmad-bhāgavatam 8.4.14
kuru-udvaha
¡oh, tú, el principal de la dinastía Kuru! — Śrīmad-bhāgavatam 3.6.30
¡oh, tú, el mejor de los Kurus! — Śrīmad-bhāgavatam 4.8.6
¡oh, grande entre los Kurus! — Śrīmad-bhāgavatam 4.12.52
¡oh, principal de los Kurus! — Śrīmad-bhāgavatam 4.18.27
¡oh, tú, el mejor de los Kurus (Vidura). — Śrīmad-bhāgavatam 4.24.9
¡oh, joya de la dinastía Kuru, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 6.16.49
¡oh, el mejor de los Kurus! — Śrīmad-bhāgavatam 8.1.6