Skip to main content

Word for Word Index

ghṛta-kumbha
un pote de mantequilla — Śrīmad-bhāgavatam 7.12.9
hema-kumbha
las vasijas doradas en las cúpulas — Śrīmad-bhāgavatam 9.10.17
kumbha-sambhavaḥ
Agastya Muni, el hijo de Kumbha — Śrīmad-bhāgavatam 6.3.35
kumbha-sthale
en la cabeza — Śrīmad-bhāgavatam 6.11.10
kumbha-stanī
una mujer con senos como cántaros de agua — Śrīmad-bhāgavatam 8.9.16-17
kumbha
Kumbha — Śrīmad-bhāgavatam 9.10.18
pūrṇa kumbha
un cántaro lleno — CC Madhya-līlā 12.108