Skip to main content

Word for Word Index

kriyā-advaitam
unidad en las actividades — Śrīmad-bhāgavatam 7.15.62, Śrīmad-bhāgavatam 7.15.64
kriyā-arhaṇān
adecuados para ofrecer en el yajña de la ceremonia śrāddhaŚrīmad-bhāgavatam 9.6.7
kriyā-arthaiḥ
por medio de actividades fruitivas y sus resultados — Śrīmad-bhāgavatam 5.18.36
kriyā-arthaḥ
por cuestión de sacrificio — Śrīmad-bhāgavatam 2.7.47
sat-kriyā-arthaḥ
simplemente para complacer a Tu Señoría — Śrīmad-bhāgavatam 3.9.13
kriyā-arthe
para actuar — Śrīmad-bhāgavatam 3.5.51
kriyā-arthā
para las actividades fruitivas. — Śrīmad-bhāgavatam 3.9.9
kriyā-avasāne
al final de los deberes prescritos de uno — Śrīmad-bhāgavatam 2.2.14
śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ
nombres de trece hijas de Dakṣa — Śrīmad-bhāgavatam 4.1.49-52
dravya-kriyā-devatānām
de (sacrificios que incluyen distintos) útiles, actividades y semidioses — Śrīmad-bhāgavatam 4.12.10
dravya-jñāna-kriyā-ātmakaḥ
compuesto de los elementos materiales, los sentidos para adquirir conocimiento y los sentidos para la acción — Śrīmad-bhāgavatam 6.15.25
kriyā-guṇaiḥ
con actividades o cualidades. — Śrīmad-bhāgavatam 4.29.3
kriyā-jñānam
el arte de celebrar ceremonias rituales — Śrīmad-bhāgavatam 9.22.38
kriyā-kalāpaiḥ
con actividades prácticas — Śrīmad-bhāgavatam 9.5.25
kriyā-kalāpaḥ
el conjunto de cuyas actividades — Śrīmad-bhāgavatam 5.1.6
kriyā-yogāḥ
todas las actividades — Śrīmad-bhāgavatam 1.5.34
kriyā-ārayāḥ
manifestadas por esos síntomas — Śrīmad-bhāgavatam 2.5.19
kriyā-ātmakaḥ
actividades predominantes materiales. — Śrīmad-bhāgavatam 2.5.23
kriyā-śaktiḥ
iniciación que crea — Śrīmad-bhāgavatam 2.5.24
los cinco sentidos para las actividades — Śrīmad-bhāgavatam 2.5.31
dotado de poder activo — Śrīmad-bhāgavatam 3.26.23-24
los sentidos de acción — Śrīmad-bhāgavatam 3.26.31
la energía para las actividades, o los sentidos para la acción — Śrīmad-bhāgavatam 4.28.58
kriyā
pasatiempos — Śrīmad-bhāgavatam 2.10.36
trabajando — Śrīmad-bhāgavatam 3.10.16
disfrute de las actividades fruitivas — Śrīmad-bhāgavatam 3.21.21
de acciones — Śrīmad-bhāgavatam 3.21.30
acción — Śrīmad-bhāgavatam 3.26.31, Śrīmad-bhāgavatam 4.17.29
acciones — Śrīmad-bhāgavatam 3.29.33
actividades fruitivas — Śrīmad-bhāgavatam 3.32.20
Kriyā — Śrīmad-bhāgavatam 4.1.39, Śrīmad-bhāgavatam 4.1.49-52
sentidos — Śrīmad-bhāgavatam 4.17.33
sentidos de trabajo — Śrīmad-bhāgavatam 4.20.11
actividades de los sentidos — Śrīmad-bhāgavatam 4.20.12
ejecuciones — Śrīmad-bhāgavatam 4.21.34
actividades — Śrīmad-bhāgavatam 4.21.35, Śrīmad-bhāgavatam 4.24.62, Śrīmad-bhāgavatam 4.31.16, Śrīmad-bhāgavatam 6.1.41, Śrīmad-bhāgavatam 6.19.12, Śrīmad-bhāgavatam 7.10.65-66
actividad — Śrīmad-bhāgavatam 4.29.67
las actividades de los sentidos — Śrīmad-bhāgavatam 5.18.37
con actividades — Śrīmad-bhāgavatam 5.19.25
actividades espirituales — Śrīmad-bhāgavatam 6.4.46