Skip to main content

Word for Word Index

kratubhiḥ vibhum
por la ejecución de sacrificios para complacer al Señor Supremo. — Śrīmad-bhāgavatam 2.6.30
kratubhiḥ
mediante ofrendas — Śrīmad-bhāgavatam 3.11.15
con ceremonias de sacrificio — Śrīmad-bhāgavatam 3.32.2, Śrīmad-bhāgavatam 4.12.10, Śrīmad-bhāgavatam 5.4.17
mediante la ejecución de sacrificios — Śrīmad-bhāgavatam 3.32.34-36
con la celebración de sacrificios — Śrīmad-bhāgavatam 4.19.32
con sacrificios — Śrīmad-bhāgavatam 4.27.11
con esos sacrificios — Śrīmad-bhāgavatam 5.7.5
con celebraciones de sacrificio — Śrīmad-bhāgavatam 5.19.22
con la celebración de grandes sacrificios — Śrīmad-bhāgavatam 7.7.40
con los diversos artículos para el sacrificio — Śrīmad-bhāgavatam 8.20.11
con grandes celebraciones rituales — Śrīmad-bhāgavatam 9.6.35-36
con una serie de sacrificios — Śrīmad-bhāgavatam 9.18.48
con muchos sacrificios — Śrīmad-bhāgavatam 9.24.66

Filter by hierarchy