Skip to main content

Word for Word Index

krīḍā-artham
para realizar pasatiempos — Śrīmad-bhāgavatam 8.22.20
krīḍā-parau ati-calau
los bebés, que eran demasiado inquietos, jugaban — Śrīmad-bhāgavatam 10.8.25
krīḍā-avasāne
al final del período de los pasatiempos de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.4.53-54
krīḍā-bhāṇḍam
un juguete — Śrīmad-bhāgavatam 4.7.43
jala-krīḍā-ādibhiḥ
como juegos acuáticos — Śrīmad-bhāgavatam 5.17.13
krīḍā-mṛgaḥ
dominado por su esposa — Śrīmad-bhāgavatam 3.3.5
un animal amaestrado — Śrīmad-bhāgavatam 4.25.62, Śrīmad-bhāgavatam 6.2.36-37
un donjuán — Śrīmad-bhāgavatam 7.6.17-18
krīḍā-mṛgeṣu
perros bailarines — Śrīmad-bhāgavatam 3.31.34
krīḍā-paricchadāḥ
juguetes — Śrīmad-bhāgavatam 7.5.56-57
krīḍā
pasatiempos — Śrīmad-bhāgavatam 10.8.36, CC Madhya-līlā 8.189, CC Antya-līlā 18.100, CC Antya-līlā 20.53
divertirse — Śrīmad-bhāgavatam 10.11.38
krīḍā-saṅgena
debido al intenso apego a jugar con otros niños — Śrīmad-bhāgavatam 10.11.13
krīḍā-śrāntaḥ
fatigado de tanto jugar — Śrīmad-bhāgavatam 10.11.15