Skip to main content

Word for Word Index

kila anucaritam
pasatiempos como paramahaṁsa, por encima de todos los principios regulativos del varṇāśramaŚrīmad-bhāgavatam 5.6.9
kila
los cuales — Śrīmad-bhāgavatam 1.1.20
ciertamente — Śrīmad-bhāgavatam 1.9.40
claramente — Śrīmad-bhāgavatam 1.10.21
indudablemente — Śrīmad-bhāgavatam 1.10.25
en verdad — Śrīmad-bhāgavatam 1.16.17, Śrīmad-bhāgavatam 9.21.3-5, Śrīmad-bhāgavatam 10.7.30, Śrīmad-bhāgavatam 10.8.28, Śrīmad-bhāgavatam 10.9.12
como si — Śrīmad-bhāgavatam 2.4.22
ciertamente — Śrīmad-bhāgavatam 3.1.1, Śrīmad-bhāgavatam 3.1.26, Śrīmad-bhāgavatam 3.8.7, Śrīmad-bhāgavatam 4.3.8, Śrīmad-bhāgavatam 4.16.21, Śrīmad-bhāgavatam 4.17.31, Śrīmad-bhāgavatam 4.27.24, Śrīmad-bhāgavatam 5.8.15, Śrīmad-bhāgavatam 5.17.22-23, Śrīmad-bhāgavatam 5.21.16, Śrīmad-bhāgavatam 6.11.22, Śrīmad-bhāgavatam 7.6.27, Śrīmad-bhāgavatam 9.4.9, CC Madhya-līlā 23.79-81, CC Antya-līlā 1.145, CC Antya-līlā 1.154, CC Antya-līlā 1.169
por supuesto — Śrīmad-bhāgavatam 3.1.10
en verdad — Śrīmad-bhāgavatam 3.2.14, Śrīmad-bhāgavatam 3.18.12, Śrīmad-bhāgavatam 3.20.27, Śrīmad-bhāgavatam 3.21.16, Śrīmad-bhāgavatam 3.25.9, Śrīmad-bhāgavatam 3.29.5, Śrīmad-bhāgavatam 4.13.19-20, Śrīmad-bhāgavatam 4.17.10-11, Śrīmad-bhāgavatam 4.17.35, Śrīmad-bhāgavatam 5.3.6, Śrīmad-bhāgavatam 5.8.8, Śrīmad-bhāgavatam 5.15.14-15, Śrīmad-bhāgavatam 5.16.15, Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 5.24.25, Śrīmad-bhāgavatam 5.25.5, Śrīmad-bhāgavatam 6.4.17, Śrīmad-bhāgavatam 6.6.32, Śrīmad-bhāgavatam 6.16.37, Śrīmad-bhāgavatam 6.17.12, Śrīmad-bhāgavatam 6.18.5, Śrīmad-bhāgavatam 7.3.8, Śrīmad-bhāgavatam 7.5.1, Śrīmad-bhāgavatam 8.12.23, Śrīmad-bhāgavatam 9.1.13, Śrīmad-bhāgavatam 9.14.3, Śrīmad-bhāgavatam 9.19.5-6, Śrīmad-bhāgavatam 9.21.35
verdaderamente — Śrīmad-bhāgavatam 3.13.19
para enseñar a otros — Śrīmad-bhāgavatam 3.16.17
en verdad. — Śrīmad-bhāgavatam 3.25.5, Śrīmad-bhāgavatam 4.13.4, Śrīmad-bhāgavatam 8.12.24, Śrīmad-bhāgavatam 9.11.35, Śrīmad-bhāgavatam 10.1.60
de nombre — Śrīmad-bhāgavatam 3.33.1
qué decir de otros — Śrīmad-bhāgavatam 5.18.27
si — Śrīmad-bhāgavatam 8.18.22
qué decir de — Śrīmad-bhāgavatam 9.24.53-55
vāva kila
en verdad — Śrīmad-bhāgavatam 5.7.11, Śrīmad-bhāgavatam 5.20.8
āyasa-kīla-śṛṅkhalaiḥ
de construcción muy sólida, con cerrojos y cadenas de hierro — Śrīmad-bhāgavatam 10.3.48-49