Skip to main content

Word for Word Index

kevala-anubhava-ānanda-svarūpaḥ
Tu forma es sac-cid-ānanda-vigraha, y todo el que llega a percibirte se llena de bienaventuranza trascendental — Śrīmad-bhāgavatam 10.3.13
kevala-bhāva
la emoción pura — CC Antya-līlā 7.35
kevalā-bhāva
el amor puro — CC Antya-līlā 7.45
kevala brahma-upāsaka
del que sólo adora el Brahman impersonal — CC Madhya-līlā 24.108
kevala-mātra
solamente — CC Antya-līlā 12.134
kevala
solamente — Śrīmad-bhāgavatam 5.4.14, Śrīmad-bhāgavatam 7.6.20-23, CC Ādi-līlā 5.29, CC Ādi-līlā 5.38, CC Ādi-līlā 10.123, CC Ādi-līlā 17.15, CC Madhya-līlā 13.151, CC Madhya-līlā 14.150, CC Madhya-līlā 21.119, CC Madhya-līlā 22.21, CC Madhya-līlā 22.22, CC Madhya-līlā 23.57, CC Madhya-līlā 24.107, CC Madhya-līlā 24.109, CC Madhya-līlā 24.140, CC Madhya-līlā 25.31
inmutable — Śrīmad-bhāgavatam 6.9.33
único — CC Ādi-līlā 4.132
sólo — CC Ādi-līlā 4.166
solamente — CC Ādi-līlā 5.25, CC Ādi-līlā 5.27-28, CC Ādi-līlā 12.71, CC Madhya-līlā 1.22, CC Madhya-līlā 2.47, CC Madhya-līlā 19.219, CC Madhya-līlā 20.146, CC Antya-līlā 5.138, CC Antya-līlā 18.110
puro — CC Ādi-līlā 6.62
solamente. — CC Madhya-līlā 6.263
pura — CC Antya-līlā 7.26
solo — CC Antya-līlā 13.35
‘kevala’-sabde
mediante la palabra kevala (solamente) — CC Ādi-līlā 17.24
śuddha kevala-prema
afecto puro y sin mezcla — CC Madhya-līlā 11.147
kevalā
apego puro — CC Madhya-līlā 19.192
kevalā rati
apego inmaculado — CC Madhya-līlā 19.193