Skip to main content

Word for Word Index

keśa-abhimarśam
insulto por coger su cabello — Śrīmad-bhāgavatam 3.1.7
asnāna-anācamana-aśauca-keśa-ulluñcana-ādīni
principios religiosos inventados, como no bañarse, no lavarse la boca, estar sucio y arrancarse el cabello — Śrīmad-bhāgavatam 5.6.10
keśa-bandha-vyatiṣakta-mallikām
que se adornaba el peinado con una guirnalda de flores mallikāŚrīmad-bhāgavatam 10.6.5-6
visraṁsita-keśa-bandhana
de su peinado, que se soltó — Śrīmad-bhāgavatam 10.9.10
keśa-bandhe
de la melena — Śrīmad-bhāgavatam 8.12.28
su-keśa-bhāreṇa
con el peso del hermoso cabello — Śrīmad-bhāgavatam 8.8.41-46
keśa
cabellos — Śrīmad-bhāgavatam 2.6.5, CC Madhya-līlā 3.152
pelo — Śrīmad-bhāgavatam 3.19.19, Śrīmad-bhāgavatam 5.26.22
de cabellos — Śrīmad-bhāgavatam 5.5.31
cabellos — Śrīmad-bhāgavatam 7.2.32
cabellos de la cabeza — Śrīmad-bhāgavatam 7.12.21
del cabello — Śrīmad-bhāgavatam 8.15.18
keśa-prasādhana
cepillar el cabello — Śrīmad-bhāgavatam 7.12.8
kuñcita-keśa
ondas de cabello — Śrīmad-bhāgavatam 8.8.33
mukta-keśa
cabellos sueltos — Śrīmad-bhāgavatam 9.8.5-6