Skip to main content

Word for Word Index

kaṇṭaka-viddha-aṅgaḥ
la persona en cuyo cuerpo ha sufrido el pinchazo de un alfiler — Śrīmad-bhāgavatam 10.10.14
kaṇṭaka-drumaḥ
espino — Śrīmad-bhāgavatam 7.5.17
kaṇṭaka-durgama
difícil de atravesar debido a las espinas — CC Madhya-līlā 17.222
kaṇṭaka
de elementos perturbadores, como ladrones y libertinos — Śrīmad-bhāgavatam 3.6.31
de espinas — CC Madhya-līlā 13.102
kaṇṭaka-śarkara
heridos por espinas y guijarros — Śrīmad-bhāgavatam 5.13.8
kaṇṭaka-śarkarā-kṣetram
un campo cubierto de espinas y guijarros afilados — Śrīmad-bhāgavatam 5.14.18
vajra-kaṇṭaka-śālmalī
Vajrakaṇṭaka-śālmalī — Śrīmad-bhāgavatam 5.26.7
kaṇṭaka-ādibhyaḥ
y espinas, etc. — Śrīmad-bhāgavatam 7.15.17