Skip to main content

Word for Word Index

kaṁsa-anuśiṣṭaḥ
enviado por Kaṁsa — Śrīmad-bhāgavatam 10.12.14
kaṁsa-ariḥ
Śrī Kṛṣṇa, el enemigo de Kaṁsa — CC Ādi-līlā 4.219
el enemigo de Kaṁsa — CC Madhya-līlā 8.106
kaṁsa-arāteḥ
de Śrī Kṛṣṇa, el enemigo de Kaṁsa — CC Ādi-līlā 4.202
kaṁsa-bhṛtyaḥ
un sirviente de Kaṁsa — Śrīmad-bhāgavatam 10.7.20
kaṁsa-harasya
de Kṛṣṇa, el enemigo de Kaṁsa — CC Ādi-līlā 4.260
kaṁsa-jam
debido a Kaṁsa — Śrīmad-bhāgavatam 10.2.6
kaṁsa
el rey de Mathura y tío materno de Kṛṣṇa — Śrīmad-bhāgavatam 2.7.34-35
kaṁsa-saṁvignāḥ
por temor a Kaṁsa — Śrīmad-bhāgavatam 10.2.7
kaṁsa-sakham
que era el amigo y compañero de Kaṁsa — Śrīmad-bhāgavatam 10.11.51
kaṁsa-ādyāḥ
Kaṁsa y otros — Śrīmad-bhāgavatam 10.12.29
kaṁsa-pakṣa
el grupo de Kaṁsa — CC Madhya-līlā 13.156