Skip to main content

Word for Word Index

kathā-amṛtam
el néctar de palabras — CC Madhya-līlā 14.13
nahe kathā-anta
los temas no tenían fin. — CC Antya-līlā 5.64
antara-kathā
conversaciones confidenciales — CC Ādi-līlā 12.48
rūpa-anupama-kathā
noticias de sus hermanos menores, Rūpa Gosvāmī y Anupama — CC Madhya-līlā 25.211
anya-kathā
otros temas — CC Antya-līlā 17.55
anyera kā kathā
qué decir de otros — CC Antya-līlā 3.265
bhaṭṭācāryera kathā
todas las palabras de Sārvabhauma Bhaṭṭācārya — CC Madhya-līlā 6.115
bhāla nahe kathā
no es una buena propuesta. — CC Madhya-līlā 25.191
caitanya-kathā-sukhe
en la felicidad de hablar del Señor Caitanya. — CC Antya-līlā 12.99
caitanya-kathā
conversaciones acerca de los pasatiempos de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 19.131
caitanyera kathā
la narración de las actividades de Śrī Caitanya Mahāprabhu — CC Antya-līlā 10.160
kṣīra-curi-kathā
la narración del robo de la leche condensada — CC Madhya-līlā 1.97
daṇḍa-kathā
la narración de esa reprimenda — CC Ādi-līlā 10.32
e-kathā śuniyā
al escuchar estas palabras — CC Madhya-līlā 12.118
escuchando esta explicación — CC Madhya-līlā 14.154
e kathā
este episodio — CC Madhya-līlā 16.33
ei satya kathā
eso es verdad — CC Madhya-līlā 5.77-78
ei kathā
este mensaje — CC Madhya-līlā 11.168, CC Antya-līlā 12.110
esta narración — CC Madhya-līlā 19.256
estas palabras. — CC Madhya-līlā 20.18
ei-kathā śuni’
al escuchar esas noticias — CC Madhya-līlā 19.132
gaura-kathā
temas de Śrī Caitanya — CC Ādi-līlā 8.68
grāmya-kathā
conversaciones corrientes de la gente común — CC Antya-līlā 6.236
guhya-kathā
mensaje muy confidencial — CC Antya-līlā 3.29
ihāra kā kathā
qué decir de éstas. — CC Madhya-līlā 14.86
kahibāra kathā nahe
tema que no debe explicarse abiertamente — CC Madhya-līlā 2.83
kahibāra kathā
tema que puede explicarse — CC Madhya-līlā 16.167
kathā-mātra
alguna palabra — CC Antya-līlā 6.230
nānā-kathā-raṅge
en la felicidad de hablar de varios temas — CC Antya-līlā 4.104
prabhura kathā
los pasatiempos de Śrī Caitanya Mahāprabhu — CC Antya-līlā 12.89
sukha-kathā
palabras de felicidad — CC Antya-līlā 12.95
marma-kathā
conversaciones confidenciales — CC Antya-līlā 12.99
kathā
palabras — Śrīmad-bhāgavatam 4.16.3, CC Ādi-līlā 5.217, CC Madhya-līlā 14.158, CC Antya-līlā 1.74
incidente — CC Ādi-līlā 5.159
descripción — CC Ādi-līlā 5.233
decir — CC Ādi-līlā 6.55-56
hablar — CC Ādi-līlā 6.69-70, CC Madhya-līlā 14.227
palabras. — CC Ādi-līlā 8.20, CC Ādi-līlā 15.19
narración — CC Ādi-līlā 10.23, CC Ādi-līlā 17.312
información — CC Ādi-līlā 12.30